SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ६ अध्यायः ] (१४) बुद्धि: - यथा- तगणः इन्द्रवज्रा तगणः जगणः गु० गु० App Al छन्दःशास्त्रम् । S.S. 1- S.S.-1.5. SS यत्रांशु - काक्षेप - विलजि-ता-नां । उपेन्द्रवज्रा प्रथमो मेदः - यथा इन्द्रवंशा जगणः तगणः जगणः གྲུ॰ གྲུ་ AMA pa do - 1. S. 1S.S.11.50/-S-S 1. 3. 15.5.1--1.5.1-5-5 दरीगृ-हद्वार - विलम्बि - बि-म्बा- स्तिरस्क - रिण्यो ज-लदा भवन्ति ॥ तगणः तगणः जगणः रगणः ( कुमारसं० १1१४ ) एवमन्यान्यप्युपजात्युदाहरणानि कुमारसंभवादिकाव्येषु द्रष्टव्यानि । समवृत्तप्रखावे प्रसङ्गादुपजातीनामुपन्यासो लाघवार्थः । केचिदिदं सूत्रं न्यायोपलक्षणपरं व्याचक्षते । तेन वंशस्थ - इन्द्रवंशापादयोरपि संकरादुपजातयो भवन्ति । शालिनी - वातोमपादयोः, अन्येषामपि स्वल्पमेदानां प्रयोगानुसारेणोपजातयो ज्ञेयाः । 5. S. 15.5.1-105.15.1.5 किं बूथ रे ! व्योम - चरा म-हासुराः वंशस्थम् उपेन्द्रवज्रा जगणः १. अत्र वंशस्थेन्द्रवंशयोरपि प्रस्तारे कृते चतुर्दशधा उपजातयो भवन्ति तासां स्वरूपोदाहरणादीनि यथाक्रमं प्रकाश्यन्ते, यथा- जगणः तगणः जगणः रगणः AAAA सगणः जगणः गु० गु० AdA sin sa pla I. S. - S. S. 1-15.1SS यदृच्छ-या किंपुरुषाण-ना-नाम् । उपेन्द्रवज्रा ।•ऽ· j—ऽ• $•11•$•1—इ•1· ऽ मदीय-बाण - वेद-ना हि सा १२५ जगणः तगणः जगणः गु० गु० Anan pla वंशस्थम् जगणः • तगणः जगणः रगणः Mada Ada Ada 1.S. 1-S.S. 115.1-S. 1.5 स्मरारि - सूनुप्र - तिपक्ष - वर्तिनः । वंशस्थम् जगणः तगणः जगणः रगणः sa a 1.50 15.50 11.5.1-50105 धुना क-थं विस्मृतिगोत्र - रीकृता ? ॥ ( कुमारसं० १५/४० )
SR No.023483
Book TitleChandshastram
Original Sutra AuthorN/A
AuthorPingalacharya, Kedarnath
PublisherParimal Publications
Publication Year1994
Total Pages322
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy