Book Title: Bruhad Dharana Yantra Author(s): Darshanvijay Publisher: Charitra Smarak Granthmala View full book textPage 4
________________ किंचिद्वक्तव्यं नमः श्रीयशोविजयवाचकपादेभ्यः इह हि जयतिजैनशासनं व्याकरण न्याय साहित्येतिहास ज्योतिष्क यंत्र तत्व प्रमुख विषयाकी ग्रन्थैरर्हद्वदनप्रभवैरागमैश्च । मतत्रास्ति काचिदपि ग्रंथक्षतिः । तथापि जिनशासन गौरवाय ज्ञानाभिवृद्धये “शुभे यथाशक्ति यतनीयमिति” कृत्वा, श्रीसंघचरणेषु समुपदी क्रियते, धारणागतिदेशकोयमपि एकोग्रंथः ॥ ननु क्वचित् काचित् काली सरस्वती - सूरिशेखर श्रीमुनिसुंदर सूरिपाद प्रमुखाचाये विरचिता परस्परविरुध्धा गहना तिक्षणधीगम्या पंच-पट्पत्रमया धारणागतिःप्राप्यते । न तया निश्चयाऽऽत्मकं झटीति ज्ञानं भवति " यदस्मिन्ग्रामेण वाऽनेनाचार्येणायं जिनः प्रतिष्ठाप्य इति" । ततोद्यावधि धारणागतिद्वष्टारोपि पश्यन्ति तत् राशिकूटेन विशोपकेन धर्मेण वा । तदपिमहताऽऽयासेनाधिककालक्षेपेन ॥ एवमेतत्सवं प्रयत्नसाध्यं विचिन्त्य तेषामेवसूरिपूगवानां वचनानुसारेण गुरुकृपया मुग्धबोधकरः सरलो स-यंत्रो बृहध्धारणा' थस्समर्थितो ममगुरु भ्रात्रा मुनिदर्शन विजयेन || ग्र'थेस्मिन्किं किमस्ति तत्तु थादेवावलोकनीयं विद्वद्भिः ॥ अन सर्वोलोकः सुखं धारणागतिमवाप्य स्वाभीष्टपूरकं जिनं स्थापयिष्यति । वांछितंचप्राप्स्यति । तदेवमुक्तंप्रथेपि पृष्ट ६१ ग्रंथात् ज्ञानं विधिवदः, प्रतिष्ठासुदर्शनम् ॥ भावश्चरणं मेज, क्रमशेो भवतु नृणाम् ॥ ११७ ॥ इति अयं गुर्जरत्रायां (गुजरात) वीरमग्रामे श्रीचारित्रस्मारकथं थमालया स्वयंधक्रमेण मुद्रित एकोनविशतितमो १६ ग्रंथश्विरं नंदतात् । वितनोतु च शाश्वतं कल्याणं ॥ महावीर निर्वाणतो २४५७ तमेवर्षे श्रावणशुक्ल प्रतिपदि शुक्रवारे बंग देशस्थ महानगरी कलकत्तातः इति निवेदयति, श्रीयशोविजय जैन गुरुकुल संस्थापकार्य श्रीचारित्रविजय चंचरीको मुनि - ज्ञानविजयःPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 112