Book Title: Bhagwannam Kaumudi
Author(s): Lakshmidhar
Publisher: Achyut Granthmala Karyalay

View full book text
Previous | Next

Page 8
________________ धन्यश्रीप्रसादसमवेतभक्तिविभाजकत्वप्रकारकतात्पर्यविषयसङ्ख्याss. श्रयाणां भक्तिविभाजकानां श्रवणत्वादीनां नवत्वस्यैवापरसकलभेदस. झाहकत्वेनाचार्यरूपैरभ्युपगमाद्, अन्यरूपाणां भक्तित्वव्याप्यस्यापि व्याप्यत्वेन भक्तिविभाजकत्वानुपपत्तेश्च। अत्र च कीर्तनेतरेष्वष्टस्वपि वक्त्रपेक्षाऽर्चनीयादिसम्पादनमनोऽवधानादीनामपेक्षणात् परायत्तताया अविशिष्टतया कीर्तनमेव सजाती. यापरसाधनेभ्योऽल्पोपकरणकतामवलम्बमानमापेक्षिकं सौकयं भजते। अस्य चनामलीलाभ्यां विधाद्वयशालित्वेऽपि श्रवणस्मरणाध्ययनाउपेक्षिलीलांशात्तदनपेक्षाप्रयुक्तबहुलजीवोद्धारानुगुण्यसमृद्ध्योत्कृष्यते नामांशः, श्रद्धाऽऽद्यन्तरङ्गदेशकालशौचादिबहिरङ्गसध्रीचीनताऽनुस्यू. ताशेषाभ्युदयिकनैःश्रेयसिकसाधनवृन्देभ्यः सर्वनियमनाडिन्धमतया निखिलपुमर्थयावदुपायपरिबढिम्नोत्कृप्यतेतमां च सः। तानीमानि भगवन्नामानि जीवपदमात्रभाजां सुभगम्भावुकताभागधेयान्येवेत्यालोच्येवैतत्प्रभावान प्रकाशयन्ती कुसंस्कारसन्तमसमु. त्सारयन्ती सात्वतां लोचनजीवजीवान् तर्पयन्ती निर्मत्सरविपश्चिन्मानसकैरवाण्युल्लासयन्ती सारस्वतरहस्यविदानन्दपयोधीन् तरङ्गयन्ती निर्विचिकित्समन्वर्थाभिधाना निर्मिता श्रीभगवन्नामकौमुदी नामतत्त्व बुभुत्सुदुर्दैवपटलीकादम्बिन्याऽद्यावधि तिरोहिताऽप्यधुनाऽधिकाशि प्रकाशमाना विजयते। परिच्छेदत्रयात्मकेऽस्मिन्निबन्धे निबन्धा तावदादिमे परिच्छेदे पुराणवचनानामैदम्पयं निर्णिनीषुरेतेषामविवक्षितस्वार्थत्वस्वार्थपरत्वे विकल्प्यान्त्येऽपि भगवन्नामकीर्तनस्य पापक्षयहेतुत्वमपराङ्गतांप्रतिपद्य स्वतो वेत्येवं द्वैविध्येऽपि शेषे श्रद्धाऽऽदिसापेक्ष्येण तन्नरपेक्ष्येण वेति विचाराङ्गानि संशयान् प्रदय; यदीयमते वेदेऽपि कार्यतापरभागस्यैव स्वतः प्रामाण्यं तदितरमन्त्रोपनिषदंशानां तु तदङ्गतयैव कथं चित्तत्त्वं. तस्य गुरोर्मतेन पुराणीयस्वतःप्रामाण्यस्य दुराशैवेत्यविवक्षितस्वार्थत्वमेषामापादयन्नौपनिषदविशेषाणां रीत्या गुरुमतं प्रतिक्षिप्योपनि. षद्प्रामाण्यमभ्युपगम्यापि पुराणवचसामार्थवादिकता व्यवस्थापय. तामेषां मतेन पुराणानामविवतितार्थतां पूर्वपतयित्वा, सिद्धान्तपथमा वतरन् पुष्कराक्षरीत्या धर्मान्तरांशे पौराणं प्रामाण्यमुररीकृत्यापि नामकीर्तनांशेऽर्थवादतां प्रतिपादयन्त्या अर्थवादत्वस्याविधित्वविधिः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 160