Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
आचार्यदण्डिविरचिता
स्वं च तनयं सोमदत्त इति स्वजातिसमुचितेन नाम्ना समयोजयत् । सुमतेः सूनुः प्रमतिरासीत् । सुश्रुतस्य विश्रुतः सुगुप्तस्य मित्रगुप्तः। तेषु चैवं कृतनामसु मातृस्तन्याशनेषु वर्षमानेष्वर्भकेषु कदाचि
भवरसेना नाम जननी विन्ध्यसेनायाः पलितगौ(र)शिरसमनतिनृशंसाकृतिमार्यवेषं कमप्यारण्यकं पुरस्कृत्य परिवारजने स्वयमेवादरादपितरोणीपार्था वर्षजातमपि द्विवर्षमिवोपलक्ष्यं लक्षणैर्दया रिवानहदशापनपरिगृहीत(!) सिंहशाबकमिव कश्चिद्यदृच्छाधिगतं पृथुकं पृथुपल्लवगुच्छप्रतिषिद्धोष्णमुदहन्ती समुपसृत्य समर्तृकां देवीमवन्दत । अभ्यधत्त च सदासी विभ्यसेना विज्ञापयति- बालोऽयं बालसेवके (ऽनु)रूप इव कुमारस्यास्यागममागमय्यास्मदाज्ञाक .... परं भर्तृपादाः प्रमाणमिति ।
प्रीयमाणस्तु पृथिवीपतिः अङ्ग ! आचक्ष्व । कुत इहास्य सम्भवः कश्चिदिह कानने कश्चिदृषिमपि लोभयन्त्याः कस्याश्विदप्सरसः कृतार्थतेयमन्यथास्मि दुग्धशिरीषकोरकुमारे ........ वेदवष्ठम्भोऽयमीद इत्युद्भिनकुतूहल: स्वयमेव तं शबरमप्राक्षीत् (१)। स तु पणम्य विज्ञापयामास --- देव! श्रूयताम् । इ ........ जन्मान्तरेऽस्थामेव विन्ध्याटव्यां ........ या मातृष्वसुः पतिरपर इवै(कु ! कालव्यः कलेरिवांशावतारः कर्ता कोलाहलानां महर्ष ........ प्रगृहीता पल्लीपतीनां लोप्ता जनपदानां गोप्ता मलिम्लुचानामनभिज्ञः क्षुत्पिपासयो. रवसरज्ञः सम्प्रहाराणामित्यभि ........ प्लवङ्ग इव प्रांशुवृक्षारोहणेषु कौशिक
1. It seems that some words are missing here. The passage ___must read सुमन्त्रस्य मन्त्रगुप्तः सुमित्रस्य मित्रगुप्तः. 2. L. about 2 letters
5. L. about 10 letters , 8 .
6. , 32,
25

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284