Book Title: Avantisundari
Author(s): Dandi Acharya
Publisher: Surnad K Pillai
View full book text
________________
१९५
आचार्यदण्डिविरचिता
3
नईतो नम(सं ! सः)क्षरन्तीमिरर्षमात्राभिराभिर्धारामिधूननामश्वमन्देतरकरकटाशब्ददतवन्तवीणाचार्याः सर्वामेव शर्वरीमाईयन्तः फूत्कारिणः समीरिणः, अतिकरुणहुनस्तम्भमुसप्तवान्वृत्तिन्ध (!) । तामहं तापयितुकामा तदभ्याशे श्वापद . .. . मनन्यप्रत्यक्षत्वादाशस्य (महत्ये । वहन्त्ये)वनमर्भकं वहिमान्विच्छामीति वचसि पूर्ण ए(ब) तिर्यग् दीयमानहसताम्रष्टिः पृष्ठतोऽमिपत्य जर(तिती)मतिपनपीतस्कन्धपीठत्वादनति ...... शिरोपरां विधाय बलिननबलकुलिशवर्तिना पमतकवलोऽप्यवधानविपिनगुल्मच्दच्छिदुरवेगमदादुमयतोऽसौ नाग. बद्विधामशेषरोष ....... कटकोऽपि वन्यकुञ्जरः कोऽपि कुण्डलितहस्त. काण्डोऽभिपत्य प्रहृत्य पार्श्वे बृहत्पुरितत्पुरितदन्तकोटिस्तत्कळेबरमपाधृतानन· कु . . . . . . रुक्षिप्तवान्( ?)। उद्धृतयैव तु तदा तु तज्जर(न्ती ! ती)कर. तलपरिप्रष्टं बालमेनं रुदन्तमुव्या पल्लवकबलमिव स(लि ! ली)लमीषद्वलिते ...... वनगजाय दत्त्वैनं मोचयामि मोचयितस्यास्य कोऽप्युभ्युवा(१) ह(न्ति ! स्ति)नस्तम्य मस्तकतरे मस्तिष्कमासगृध्रुरस(म्य !)अपातमपत(दुप्र!) दुअमितः सिंहः । तदावेगा . . . . . . क्षिप्तमूर्तिरपतन्मरुत्पथात् पल !) नसफललम्पटेन विटपकोटिवर्तिना केनापि महाप्रमाणेन वानरेण प्रसार्य पाणिं सर्वप्राणिपुण्यसन्दोहेन प्रत्यगृह्यत । तेनापि निपुणमअप्रत्यानि चलित ... लदश्रुभ्रमितचपलचक्षुषा मुखेन मुहुर्मुहुरभिनि(क्षि! रू)प्य निष्फल. प्रयासेन शिथिलमुक्तसंसककि(स)लयशय्याकोमलामु कोटराग्रपरम्परामु लम्ब
1. 2. 3. 4.
L. about 2 letters.
10 , , 20
25 ..
5. L. about 24 letters 6,
20 , , 12 ,
N
7

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284