Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala
View full book text
________________
पाक्षिक टिप्पणी]
[३९ - 'आधात्ययोः साधिकाद्वर्षादाऽऽचेलक्यं, शेषाणां सर्वेषां न तत् ।"
समाधिरत्रः-वर्तमानचतुर्विशत्यपेक्षयाऽऽद्यान्त्ययोर्यावत्रयोदश मासान् सचेलकत्वं चातः परं, परेषां न तथेति सत्यपि . सद्भ तेनाऽनगारवदाऽऽचेलक्यं तीर्थाधिपानामौपचारिकं, किंतु वास्तवमेव, तच्चभवत्यसति वस्त्रे, असत्ता चापगमे देवदूष्यस्य 'असंत चेला य तित्थयरा सव्वे' इति पञ्चकल्पभाष्य वचनात् , ६७"तीर्थकरा जिना असच्चेलाः सन्तोऽचेला भवन्ति शक्रोपनीतदेवदृष्यापगमान्तर" मिति पञ्चाशकसूत्र वृत्त्यादिषु समुपलम्भाच्चेति ।
श्री धर्मसागरोपाध्यायाः"न मरीचिवचनमुत्सूत्रं कोटाकोटीसागरपरिमित संसृतेः ।"
श्री विनयविजयोपाध्यायाः६८समाधिरत्र: "दुब्भासिएण इक्केणे" त्याद्यविरुद्धवाक्यावलोकनार्भाषितता नियतैव, वृद्धिश्वानन्तसंसारस्योत्सूत्रभाषिणो भवत्यनालोचकस्य तीव्राध्यवसायस्य च, स तु तत्र मन्द एव, 'इत्थंपि इहयंपीति' वाक्येऽपिशब्दद्वयोल्लेखात् , व्याख्यातं चाभियुक्तैरावश्यकऽऽवृच्योरप्येवं, उत्सूत्र-दुर्भाषितयोश्च स्पष्ट एव भेदः, ७१"उस्सुत्तो" “दुब्भासिओ" इत्यनयोः स्पष्टं पार्थक्यात् । “उस्सुत्तभासगाण” मित्यादौ चानन्तसंसारिता स्पष्टितैव सूत्रोत्तीर्णवादिनाम् ।
श्रीधर्म-स्वर्गते वज्रस्वामिनि तुर्य व्युच्छिन्न संहननं ।" श्री विनय०-“संहननवतुष्कं व्युच्छिन्न।" समाधिरत्र:"दुष्कर्मावनिभिद्ववे स्वर्गमीयुषि । व्युच्छिन्नं दशमं पूर्व, तुर्य संहननं तथे-"
ति परिशिष्टोक्तेः । "तमि य णिव्वुए अद्धणारायं वुच्छिण्णं” इति वृत्तिचूर्योः स्पष्टोल्लेखाच्च तूर्यस्यैवोच्छित्तिः, तन्दुल वैचारिकादि तु संहननावस्थानकालज्ञापकतयोपपद्यते । __उपदोल्लेखमात्रेण मुख्यानि, समासान्तानित्यत्वादिसमाधेयानि तूपेक्ष्यन्ते, अवेक्ष्यते च 'इत्यार्यरक्षित स्वरूप"मित्युपसंहारे आर्यरक्षभिन्नानामार्यरक्षितानां चरित्रं न्यस्तमित्यनुपयोगसाम्राज्यं, भवति च च्छमस्थस्यानाभोगो ज्ञानावृतिमच्चादिति न केषांचिदपि हानिरनाग्रहवतामिति ध्येयं सुधीभिः ॥
अत्र प्रथमं 'कल्प' शब्दवाच्यस्याचतया कल्पकर्षणकालादिज्ञापकतया चाचेलक्यादिः कल्पो दशधाऽऽख्याय श्रवणं तत्सहचारिचैत्यपरिपाट्यादिकमष्टमतपः सोदाहरणं च महाफलमिति दर्शितं ।
आचेलक्य "विधानानवधारणेन 'ये सर्वथा नाग्न्यं प्रतिपन्ना' न ते विज्ञाः, यतो न

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188