Book Title: Anand Ratnakar Anand Lahri Tippani Sahit
Author(s): Suryodaysagar Gani
Publisher: Agamoddharak Jain Granthmala

View full book text
Previous | Next

Page 122
________________ ఇదేం పం పం wasaccessmanabaddatabasahakabadabaabaashabashaase श्री आगमोद्धारकाऽऽलेखित-प्रस्तावनासंग्रहरूपे ॥कर्मग्रन्थोपोद्धातः॥ . एकादशमं रत्नं विजयते विजिताऽन्तराऽरातिधर्गो महापुरुषवर्ग: xemorre a rrayeraibar - आकलनीयमिदकं 'कलावत्कलापाऽऽकलनीया-ऽकल्प्याऽकलङ्किताऽविकलकलनकलापरिकलिता-ऽऽकल्पाऽविकलितकीर्तिकन्दकमनाउनेकान्तप्रकटनकोविदकल्पान्तकालाविशकलिताऽऽकारकलिकृताऽनेकाऽकान्तैकान्तर्भकान्तिकर्तनविकर्तन-श्रीमदकलंककलाकल्पिताऽकलनीवार्थकदंबककल्पकल्पाऽऽकर्णनकान्ततमसंस्कारकलितैः कोविदकुलोत्तंसकैः, यदुत समेऽप्यास्तिका विहाय 'विविधविधानधुरन्धराऽक्षुण्णप्रत्यक्षप्रभृतिप्रमाणप्रथाप्रतीताऽर्थसमूहाऽपोहाऽऽहायौहान् वेदान्तिन 'उत्तरमीमांसामांसलमीमांसावतारव्यापकचणान् जगद्वैचित्र्याऽन्यथानुपपश्येकलक्षणा तोर्भवान्तरानुयायिन आत्मनः शुभाऽशुभसाधनक्षममदृष्टमनु पचरितमुररीकृतवन्तः। .. न चाऽतिरिच्य भूतिभूषितविग्रहपरिचर्यापरायणान् केनचिदपि यत्किश्चिद्वेदिना मतान्तराऽऽविष्टाऽन्तरात्मना "तस्य स्वयं फलप्रदानपाटवतायामङ्गीचे क्रीयते विवादः सौगता-ऽनीश्वर सांख्य-जैमिनीय-वेदान्तिनामन्यतमेन । . यवनास्तु विवेकमतिवारिधरपवना नैवात्राऽहन्ति विवादाऽऽस्थानतां । युक्तं च तस्या (१) अल्लोपनिषद्विरचनमिवोन्मूल्य यथार्थाऽर्थदर्शकपथप्रवणं पारमर्ष १ भूभूभृद्विरचनाऽङ्गीकरणप्रवणता ( प्रवणानां ) वितण्डाऽऽदीनाम पकर्णितसन्मार्गाणां तत्त्वतोद्गिरणे विचक्षणानां १२तद्विषया स्वीकृतिः, १३कल्पितकायपरिकरितताऽन्याऽदृष्टपरिभोग इत्याद्याश्च के नाऽऽरोपिता अनारोपणीयाः कस्यांचिदपि व्यक्त्यां १३दोषास्तन्मूलाः। अंगीचक्राणा अपि १४भूत्यंबरं भू-भूधरोद्भूतिनिबन्धनतया स्वः-श्वभ्राऽऽदिभ्रमणप्रेरकतया च नाऽशेषशेषशास्तृसंमतं निशिततरयुक्त्यसिविशसितोच्छिष्टशिष्टाऽशस्ययुक्तिप्रयुक्तिव्रततीवातन्वेना

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188