SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ अवहट्ठो] अल्पपरिचितसैदान्तिकशब्दकोषः, भा० ५; परि० २ [आमोरओ आ अवहहो-गवितः। अवहाओ-विरहः । अवहेअं-अनुकम्प्यम् । अवारी-आपणः। अवारो-आपणः। अवालुआ-सूक्क: ओष्ठपर्यन्तः। अवि-उक्तम् । अविणमबरो-जारः। अविणयवई-द्रोणः। अविलो-पशुः कठिनश्च । अविहाविअं-दीनमनालपेनऽपि तदेवेत्ति । अपंगयं-वस्त्रम् । असंगिओ-अश्वोऽव्यवस्थितश्च । असरासओ-खरहृदयः। असारा-कदली। अंअसि-दात्रम् । अहं-दुःखम् । अहरो असमर्थः । अहव्वा-असती। अहिअल-कोपः । अहिआरो-लोकयात्रा। अहिक्खणं-उपालम्भः, अभीक्षणम् । अहिपञ्चुअइ-गृह्णाति, आगच्छति । अहिपच्चुइअं-अनुगमनम् । अहिरीओ-विच्छायः । यहिलिअं-अभिभवः, कोपश्च । अहिल्लो-ईश्वरः ! अहिवणं-पीतरक्तम् । अहिविण्णा-कृतसापलया। अहिसन्धी-पौनः पुन्यम् । अहिसाय-पूर्णम् । अहिसिअं-गृहशङ्कारुदितम् । अहिहरं-देवकुलं, बल्मिकश्च । अहिहाणं-वर्णना। अहोरणं उत्तरीयम् । आअं-अति, दीर्घ , विषमम्, लोहम्, मुसलम् । आअड्डिअं-परवशचलितम् । आअल्ली-झाटभेद। आअल्लो-रोगश्वञ्जलश्व । आअहं-उद्खलम्, कूर्चम्, । आइपणं-पिष्टमुत्सवे, गृहमण्डनार्थ, सुधा छटा च । आइसणं-उज्झितम् । आउरं-संग्रामः । आउलं-अरण्यम् । आउसं कूर्चम् । आऊ-सलिलम् । आऊडिअं-बूत: पणः । आऊरं-अतिशयम्, उष्णम् । आगत्तो- कूपतुला । आडाडा-बलात्कारः । आडुआलो-मिथीभावः । आडोविअं-आरोपितम् । आढिअं-इष्टम्, गणनीयम्, अप्रत्तम्, गाढम् । आणंदवडो-प्रथमं वध्वा रुधिरारुणितं वनम् । प्रथम. परिणये म; कौमारे गृहीते यत्तत्परिमलरुधिररजित वस्त्रम्, बान्धवानानन्दयति, तत आणंदवडास्यम् । आणाइ-शकुनि काव्यः, पक्षी । आणिअं-इष्टम्, गणनीयम्, अप्रमत्तम्, गाढम् । आणिक्कं-तिर्यक्सुरतम् । आणुअं-मुखम्, आकारः। आरगवो-श्वपचः । आफरो-यूतम् । अभिडिअं-संगतं सभा। आमंडणं-भाण्डम् । आमलयं-नूपुरगृहम् । आमेलो-जूटः। आमोओ-हर्षः । आमोडो-जूटः । आमोरओ-विशेषः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016078
Book TitleAlpaparichit Siddhantik Shabdakosha Part 5
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1979
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy