SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ विवेगट्ठ ] अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० ४ . [ विष्णुकुमार त्यागः । ठाणा० ६५ । विवेकः-विशिष्टबोधः । भग० । विशेषयति-नयत्येन स्थापयति । अनु० २६६ । १०० । विवेकः-नरकपात नाद्यपायहेतुत्वात् परित्यागः । विशेषलब्ध्यक्षरं ।बृ० प्र० १० आ। दश. ३६ । देहादास्मन आत्मनो वा सर्वसंयोगानां विशेषवचनं-करणं अपवादश्च । ज० प्र० १४१ । विवेचन-बुद्धया पृथक्करणं विवेकः । औप० १४ । विशेषसामान्यार्थावगृह-औपचारिकः । अवग्रहे तृतीयो विविच्यतेऽनेनेति विवेकः-प्रायश्चितम्, विवेक:-प्रभावः । भेदः । नंदी. १७४ । आचा० २१७ । विवेकः-अनेषणीयस्य भक्तादेः कथञ्चित | विशेषा । ठाणा. १३. गृहीतस्य परित्यागः । आव० ७६४ । विवेक:-परित्यागः। विशोधन-उच्चारादिस्वरहितोपकरणादेः प्रक्षालनम् । बृ० बृ० तृ० १४१ अ । तृ. १५६ आ । विवेगटू-विवेकार्थ:-स्याज्यत्यागादिकः । भग० १००। । विशोधिकोटी- ।बृ० प्र० १८० अ । दश० २३१। विवेगपडिमा-विवेचनं विवेक:-त्यागः, स चान्तराणी | विशोध्य । दश० २३१ । कषायाणां बाह्यानां च पणशरीरानुचितभक्तपानादीनां विधमण । आव. २६० । ओघ० ७३ । तत्प्रतिपत्तिविवेकप्रतिमा । औप० ३२ । विश्रसा-जरा । उत्त० ३९० । विवेगभासा-विवेकभाषी-माषासमित्युपेतः । आचा०विधान्तभागधेयः- ।बाचा. २२० । ३९२ । विधेणिः आव. १४ । विवेगारिह-विवेक:-अशुद्धभक्तादित्यागः तदहः । भग० विधोतसिक:-सन्देह। । उत्त. ४६६ । ९२० । विवेकाह-अशुद्धभक्तादिविवेचनम् । बोप० ४१ । विश्वकमी-मायापिण्डदृष्टान्ते नटः । पिण्ड० १३७ । विवेयग-विवेचकः-परिष्ठापकः । अोघ• १९१ । | विश्वतोमुखं ।बृ. प्र. ४६ ब । विश्वोयण-स्त्रीणामनादरकृतो विकारः । ज्ञाता० १४४। विश्वावसव-गन्धर्वभेदविशेषः । प्रशा० ७. । विशालशृङ्गः-ग्रहणंषणादृष्टान्ते पर्वतः । पिण्ड ० १४६ । । विष । भग०. १८१ ।. विशाला-वापीनाम । ज० प्र. ३७० । कुलवालक. | विषकर: । नंदी. १६२ . भङ्गना पुरी । नंदी० १६७ । विषमकटभिन्नं बृ० प्र० १७५७। विशालापुरी-यत्र मुनिसुव्रतस्वामिपादुके । नंदी० १६७ । विषमवेलापत्तनस्थ ग्लानो । दश० १८२ । विशिष्ट। ठाणा० २०५ । विषयः ओघ० १५७ । विशिष्टच्छन्दकः विषयगिद्ध-विषयगृद्धः-शब्दादिविषयानुरक्तः । आव० विशिष्टवर्णादिगुणोपेत-अभिनवः । जीवा० १२१ । विशिष्टा-तीक्ष्णा । ज० प्र० ५२७ । विषयराग-शब्दादिविषयगोचर अप्रशस्तपरिणामविशेष: विशीर्णः । नंदी० १६१। आव० ३८७ । विशुचिका । आचा० ३३० । विषाण-गजदन्तः । ज० प्र०२६५ । विक्षुद्धिकोटि । आचा० २७१। विष्टर-आसनम् । सम० १५ । विशुध्यमानक । विशे० ५५४। बिष्ठर-भाजनविधिविशेषः । जीवा० २६६ । विशेष-भेदः । ठाणा० ४९३ । विशेष:-पर्यवः । भग० ठाणा० २५६ । ८८६ । एकोनत्रिशद्विशेषाः । विपा. ४५ । विशेषः- विष्णुकुमार-योजनलक्षप्रमाणशरीरविकुर्वको महर्षिवि. पर्यायो धर्मश्च । प्रज्ञा० १७६ । शेषः । उत्त० २०४ । विष्णुकुमारः। (?) १.१.४७७। विशेषतः अपुनर्भावरूपतया । प्रज्ञा० ३ । विशेषापगमेन । . वक्रियलब्धो दृष्टान्तः । वृ० दि० १३३ ब । नृपशिप्रज्ञा० ११३ । क्षायां दृष्टान्तः । बृ० दि० १३४ प । ( REE ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016077
Book TitleAlpaparichit Siddhantik Shabdakosha Part 4
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages286
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy