Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 223
________________ पडिलेहणा ] पडिलेहणा - प्रत्युपेक्षणा-चक्षुर्व्यापारः । प्रश्न० ११२ । प्रत्युपेक्षणा - आगमविधिना यथावन्निरूपणा ग्रहणप्रतिजागरणरूपा । उत्त० ५८३ । प्रतिलेखनं प्रतिलेखनाआगमानुसारेण या निरूपणा क्षेत्रादेः सा । ओघ० १२ । पहिणिया प्रत्युपेक्षणा | मोघ० ११७ | पडिलेह - प्रतिलेखयतीति प्रतिलेखकः - प्रवचनानुसारेण स्थानादिनिरीक्षकः साधुरिति । श्रोष० १३ । पडिलेहा - प्रत्युपेक्षणा- गुणदोषपर्यालोचना | आचा ०११४ । पडिले हाए- प्रत्युपेक्ष्य पर्यालोच्य | आचा० २७२ । आचा० २१४ ( ? ) । आचार्यश्री आनन्दसागरसूरिसङ्कलितः पडिले हिअठव-प्रेक्षितभ्यं - आलोचनीयम् । दश० २७२ । पहिले हिऊण - प्रत्युपेक्ष्य - चक्षुषा निरीक्ष्य | मोघ० ११४ | पडिले हित्त-प्रत्युपेक्ष्य - प्रतिजागयं । उत्त० ५३९ । पडिले हित्तए - प्रत्युपेक्षितुं - अवस्थानार्थं निरीक्षितुम् । ठाणा० १५७ । पडिले हित्ता - प्रत्युपेक्ष्य - ज्ञात्वा । दश० २५० । प्रत्युपेक्ष्यदृष्टा । आषा० ७१ । पडिले हिय-प्रत्युपेक्षण - गोचरापन्नस्य शय्यादेश्चक्षुषा निरीक्षणम् । आव० ८३६ । प्रेक्षितं पर्यालोचितम् । आचा० १८६ ! पडिले हिया - प्रति उप- सामीप्येन ईक्षिता-ज्ञाता प्रत्युपेक्षिता । आचा० २३३ । पडिले हे प्रत्युपेक्षेत - निरूपयेत् । मोघ० १७८ । पडिले हेइ - प्रतिलेखयति - प्रत्युपेक्षते । उत्त ४३४ ॥ प्रतिलिखति । आव० २१६ । पडिलेहेति प्रतिलेखयति प्रस्थापयति । आव० ७५६ । पडिलोम-प्रतिलोमः तद्गन्धाद्विपरीतगन्धः । आचा० ३६४ | प्रतिलोमः - इन्द्रियमनसोरनाल्हादः । ठाणा० २४४ ॥ प्रतिलोम :- अपवाद: । ओघ० ६५ । प्रतिलोमंपश्चानुपूर्व्वी । जं० प्र० १७ । प्रतिलोमं प्रतिकूलम् । दश० ५२ । प्रतिकूलं यत्र प्रातिकूल्यमुपदिश्यते यथा शठं प्रति शठत्वं कुर्यात् । ठाणा० २५३ । पडिवइर - प्रतिवैरम् । आव० ६३६ । पडिवक्ख प्रतिपक्ष:- तुल्यपक्ष: । ओघ० ६७ । प्रतिपक्ष:असदृशः । ओष० २३ । प्रतिकूलः पक्षः प्रतिपक्षः Jain Education International [ पडिविद्धं संति अप्रमत्ततया शुभयोगपूर्वकं प्राणाव्यपरोपणम् । दश० २४ । प्रतिपक्षः - सदृशपक्षः । बृ० प्र० २४७ अ । प्रतिपक्षः । आव० १०१ । पढिवज्जइ - प्रतिपद्यते । आव० ३१३ । उत्त० १८५ । पढि वज्जिण प्रतिपादिनोऽवश्यं प्रतिपद्यमानस्य । उत्त० २६५ । पडिव जित्तए - प्रतिपत्तु - अभ्युपगन्तुम् । ठाणा० ५७ पडिवज्जेजा - प्रतिपद्येत | बाव० २२४ | पडिवत्ति - प्रतिपत्तिः- द्रव्यादिपदार्थाभ्युपगमः प्रतिमाच - भिग्रह विशेषो वा । नंदी० २१० । प्रतिपत्तिः- वारकः (?) । प्रतिपत्तिः उपमा । व्य० प्र० २२२ अ । प्रतिपत्ति:प्रतिपादनं, परिच्छित्तिः, अवधिप्रकृतिर्वा । आव० २६ । प्रतिपत्ति- अभ्यागत कर्तव्यरूपाम् । उत्त० ५०० । प्रतिपत्तिः - प्रकार: भेदः । ओघ० ११७ । पडिवत्ति कुसला - प्रतिपत्ति कुशलाः परप्रतिवचनदानसामर्थाः । व्य० द्वि० ५६ अ । पडिवत्ती - प्रतिपतिः - मतान्तररूपा । सूय० ८ प्रतिपत्तिःद्रव्यार्थी पदार्थाभ्युपगमा मतान्तराणि, प्रतिपाद्यनिमाद्यभिग्रहविशेषा वा । सम० १०८ । प्रतिपत्तिः- प्रत्यवताररूपं प्रतिपादनं, संवित्तिः अनुयोगद्वारं अर्थो वा । जीवा० ५ । प्रतिपत्तिः - यथास्व रुचिवस्तुभ्युपगमः । सूर्य० २४ । प्रतिपत्तिः प्रतिवचनप्रदानम् । बृ० तृ ५६ अ । प्रतिपत्तिः - उत्तरदानम् । बृ० द्वि० १४७ वा । प्रतिपत्तिः - परमतरूपा । सूय० ८ । प्रतिवचनम् । नि० चू० प्र० ४२ आ । वन्दनम् । चउ० । पडिवसम- प्रतिवृषभग्राम: - यत्र ग्रामं भिक्षाचर्या नमनम् । बृ० द्वि० ७९ म | पडिवसभा - भिक्खायरियगामादि । नि० चू० प्र० ३३५ आ । पडिवाडी - परिपाटी । आव० १६ । पडिवाती - प्रतिपतनशीलं प्रतिपाति- उत्कर्षेण लोकविषयं भूत्वा प्रतिपतति । ठाणा० ३७० । पडिवाय प्रतिपद्यते पक्षस्याद्यतयेति प्रतिपत्, प्रथमो दिवस इति । जं० प्र० ४९१ । पंडिविद्धं संति- प्रतिध्वंसन्ते योनिदोषादुपहत शक्तयो भव( ६४२ ) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334