Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पणिवयामि ]
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
[पणोलि
पणितशाला-बहुग्राहकदायकजनोचितो गेहविशेषः। औप० प्रणिधि:-माया न कार्या। योगसंग्रहेऽष्टादशो योगः । आव०
६६४ । प्रणिधि:-व्यवस्थापनम् । उत्त०४६६ । अण्णपणिवयामि-प्रणोमि-अभ्यर्थयामि, अभ्यर्चयामि वा । हाकयं । आव० ६६१ ।। आव० ३८६ ।
पणी-पणतं पण्यमिति वा क्रयविक्रयोपजावी । जीवा० पणिवयामो-प्रणमामः-पूजयामः । आव० ५३० ।
२७६ । पणिसुणणा-प्रतिश्रवणं-अभ्युपगमः । पिण्ड ० ४६ । । पणोअ-पणितं-पण्यम् । दश• २२१ । प्रणोतं-स्निग्धम् । पणिहा-प्रणिधान-प्रणिधा । जीवा० ३२६ । प्रणिधा- दश० १८६ । प्रभाव: । जीवा० ३२६ ।
पणीतं-घृतम् । नि. चू० प्र० १५५ अ । पणिहाए-प्रणिधाय-अवधोकृत्य । सूर्य० ३१ । प्रणिधाय- पणोतरसं-नेहविगतीओ । दश० चू० ८६ । अपेक्ष्य । प्रज्ञा० ३५६ ।।
पणीय-प्रणोतं-गलद्विन्दुः । उत्त० ४२६ । प्रणीतं-अर्थपणिहाण-प्रणिधानं-अन्तःकरणवृत्तिः । सूत्र० ३०६ । कथनद्वारेण प्ररूपितम् । नंदो० १९३ । प्रणोतं-स्निग्धम् । प्रणिधिना-एकाग्रचित्तप्रधानेन यद्वचनं प्रणिधानं-गूढपुरु- ओघ० ६८ । प्रणोतं-स्निग्धमधुरम् । बृ० प्र० २३५ म । षाणां यद्ववनम् । प्रश्न० ५८ । प्रणिधानं-अकुर्वतोऽपि प्रणोतं-गूढस्नेहं घृतपूराद्यखाद्यं प्रक्षितमण्डकादिस्नेहाकरणं प्रति दृढाध्यवसानम् । आव० ५८८ । प्रणिधानं- वगाढकसणादि वा । ० त० २०६ आ। निद्रा पसलं दृढाध्यवसानलक्षणम् । आव० ५८८ । प्रणिधानं-चेत:- वण्णादि उवचेयं । दश० चू. १२७ । प्रणोतं-पक्वं, स्वास्थ्यम् । दश० १०६ । प्रणिधानं-एकाग्रता । ठाणा. आनीतम् । आव० ७४१ । प्रणीतं-गलत्स्नेहं भोजनम् । १२१ । प्रणिधिः प्रणिधानं-प्रयोगः । ठाणा. १९६ । पिण्ड० १७४ । प्रणीतं-शुभतया प्रकृष्टम् । भग० २२३ । प्रणिधानं-चित्तकाग्रघम् । भग०६३ प्रणिधानं-प्रयोगः।। प्रणीत:-गलस्नेह बिन्दुः । प्रश्न० १४१ । उपा० १० । प्राणधान-चेतःस्वास्थ्यम् । व्य. प्र. पणोयगहण-स्नेहवव्यग्रहम् । ओघ० ६८ । १६ अ ।
पणीयतर-प्रणीततर:-युक्तियुक्तिः । सूत्र. ४१३ । पणिहाणजोगजुत्तो-प्रणिधानं-चेतःस्वास्थ्यं तत्प्रधाना पणोनिद्धभोयणविवजण-प्रणोतो-गलस्नेहद्विन्दुः स्निग्धयोगा-व्यापारास्तैर्युक्त:-समन्वितः प्रणिधानयोगयुक्तः । भोजनं तस्य वर्जनं प्रणीतस्निग्धभोजनवर्जणम् । पञ्चमं दश० १०६ ।
भावनावस्तु । प्रभ० १४१ । पणिहाणव-प्रणिधानवान्-चित्तस्वास्थ्योपेतो न तु राग-पणीयभूमी-प्रणोतभूमिः-व्यवहारभूमिः । हट्टमध्य इति । द्वेषवशगः । उत्त० ४२६ ।
उत्त० १३३ । पणिहाय-प्रणिधाय-माश्रित्य । जीवा० १०१। प्रणिधाय- पीयरस-प्रणीतरसं-गलघृतदुग्धादिबिन्दुः । औप० ४०। संयम्य । दश० २३५ । प्रणिधाय-आश्रित्य निरुद्धह- पणीयरसभोई-प्रणोतरसभोजी-गलस्नेहरसबिन्दुकस्य षिकः । जीवा० ३८४ । प्रणिधाय-अपेक्ष्य । जीवा० भोजनस्य भोजकः । सम० १६ । . ३२६ । प्रणिधाय-अपेक्ष्य । ज्ञाता. १७० ।। पणोयरसविवजए
।भग ९२१ । पणिहि-प्रणिधि:-माया न कार्या । प्रश्न. १४६ । पणीया-नीता
। आव. ७००। पणिहितैदिय-प्रणिहितेन्द्रियः । प्रश्न० १६० । पणुल्लयामो-प्रणुदामः-प्रेरयामः । उत्त० ३७१ । पणिहिय-प्रणिहितः-संवृतः । प्रश्न० १६० । पणुलिजा-प्रेरयेत-उद्घाट येत् । दश० १६७ । पणिहियप्पा-समाधिमदात्मा । मर० ।। पाणुलिया-प्रेरिता । आव० ३४५ । पणिही-प्रणिधिः-प्रणिधानं विशिष्ट काग्रत्वम् । प्रभ० | पणोल्लणगती-प्रणोदनगतिः । ठाणा० ४३४ । १४७ । प्रणिधिः-निधानादिप्रणिहितम् । दश० २२५ । पणोद्धि-प्रणोदिजन्मप्रवर्तकम् । प्रश्न. ६१ ।
(६४८)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334