Book Title: Alpaparichit Siddhantik Shabdakosha Part 3
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
पुंडरायणाय ]
पुंडरीयणाय - पुण्डरीकशातम्, ज्ञातायां प्रथमश्रुतस्कंधे एकोनविंशतितममध्ययनम् । ज्ञाता० ६ । पुंसयति रुक्षयति । बृ० प्र० ७१ मा । पुस्कली पुष्प - कूष्माण्ड काकुसुमम् । जं० प्र० ३४ ॥ पु-पूः शरीरम् । आव० २७७ ।
पुक्कंत - पूरकुर्वनु- पूरकारं कुर्वाणः । प्रश्न० ४६ । पुक्करिमाणे। ज्ञाता० २४० । पुक्खर - पुष्करं - चर्मपुटम् । राज० ३१ । पुष्करं चर्मपुटकम् ज० प्र० ३१ । पुष्करं चर्मपुटकम् | जीवा० १८९ । पुवख र कण्णिया - पुष्कर कणिका - पद्ममध्यभागः । ठाणा० १४५ | पुष्करकर्णिका - पद्मबीजकोशः । जीवा० १७८ । पुष्करकणिका - पद्मबीजकोश:- कमलमध्यभागः ॥ ज० प्र० १६ ।
अल्पपरिचित सैद्धान्तिकशब्दकोषः, मा० ३
क्खरणी - पुष्करिणी - तडागरूपा । सूत्र० २८६ । चतुरखा वापी पुस्करणी । ठाणा० ८६ । पुष्करिणीवृत्ता पुष्करवती वा । औप० ८ । पुष्करिणी-वृत्ताकारा वापी, पुष्कराणी विद्यते यस्यां सा वा । जीवा० १६७ । चाउरस्सा पुक्खरणी । नि० चू० द्वि० ७० मा । पुवखरबर- पुष्करवरः- पुष्करवरोपलक्षितो द्वीपः । जीवा० ३३३ । पुष्कराणि - पद्मानि तैर्वर:- प्रधानः पुष्करवरः द्वितीयो द्वीप: । आव० ७८८ । पुष्करवरः - कालोदधिसमुद्रानन्तरो द्वीपः । प्रज्ञा० ३०७ । पुक्खर वर दीव - पुष्करवरद्वीप:- पद्मवरोपलक्षितो द्वीपः । अनु० ६० ।
Jain Education International
[ पुग्गल
जीवा० १८८ । वापी वृत्ता । ज० प्र० ३० । पुष्करिणी - वृत्ताकारा । प्रज्ञा० २६७ । वृत्ताकारा | ज० प्र० ४१ । वृत्ताकारा वापी - पुष्करिणी, यदि वा पुष्कराणि - पद्मानि विद्यन्ते यासु ता पुष्करिण्यः । प्रज्ञा० ७२ । पुष्करिणी वृत्तः पुष्करवान् वा जलाशयविशेषः । भग० २३८ । पुक्खरोद - पुष्करोदः - समुद्रविशेषः । ज्ञाता० १२८ पुष्करोद:- पुष्करवरद्वीपपरितोऽपि शुद्धोदक रसास्वादः समुद्रविशेषः । अनु० १० ।
पुक्खल - पद्मकेसरम् | आचा० ३४८ । पुष्कलं - प्राचुर्यम् । सूत्र० २८६ । पुष्कलं - सम्पूर्णम् । आय ० ७८८ । पुष्कलं सर्वं अशुभानुभावरूपं भरतभूरोक्यदाहादिकम् । ज० प्र० १७३ ।
पुक्ख लविजय - पुष्कलावर्तः सप्तमो विजयः । ज० प्र० ३४६ ।
पुक्खल विभंग- पद्मकन्दम् । माचा० ३४८ | पुक्खलसं वट्टओ-पुष्करसंवर्त्तकः - जम्बूद्वीप प्रमाणो महामेघः । आ० १० (?) ।
पुक्खल संवट्टग - पुष्कल संवर्त्तकः - महामेषः । भग० २३२ । पुक्खल संवत - एकया वृष्टा वर्षसहस्रं वासयितुं समर्थो मेघः । ठाणा० २७० ।
पुक्खल संवट्टध- पुष्कलं - सर्व अशुभानुभावरूपं भरतभूरीदाहादिकं प्रशस्तस्वोदकेन संवर्तयति-नाशयतीति पुष्कलसंवर्तकः । ज० प्र० १७३ । पुक्खला - महाविदेहे विजयः । ठाणा० ८० । पुक्खलावद्दविजओ- पुष्कलावतीविजय: । आव ० ११६,
११७ ।
पुक्खलावई - जम्बूपूर्वविदेहे विजयः । ज्ञाता० २४२ ॥ महाविदेहे विजय: । ठाणा० ८० ।
पुक्खला वईकूड - पुष्करावतीकूटं एकशे लवक्षस्कारकूटनाम ।
पुवखरवर समुद्द- पुष्कर व रसमुद्रः - पुष्करवर द्वीपानन्तरं
समुद्रः । प्रज्ञा० ३०७ ।
पुक्खर संवहग - पुडकल संवर्त्तकः - उदकरसो प्रथमो महामेघः। पुष्कलं प्रचुरपि सर्वमशुभानुभावं भूमिरूक्षतादाहादिकं प्रशस्तोदकेन संवर्तयति-नाशयति । अनु० १६० । पुक्खरसारिया - लिपिविशेषः । प्रज्ञा० ५६ ।
क्खरिणी - पुष्करिणी वृत्ता वाप्येव जलाशया पुष्करवती वा । अनु० १५९ । पुष्करणी - पुष्करवती वर्तुला । प्रश्न० १६० । पुष्करिणी वर्तुलः । औप० ९३ । पुष्करिणी - पुष्कराण्यस्यां विद्यन्त इति । जीवा० १२३ । पुष्करिणी-वृत्ता वापी, पुष्कराणि विद्यन्ते यस्यां सा वा । पुग्गल - पुद्गलं लेष्ट्वादिकम् । जीवा० ३७५ । पुदुगलं - ( अल्प ० ६१ ) ( ७२१ )
नाम । ज० प्र० ३४७ ।
ज० प्र० ३४७ ।
पुक्खलावतोविजओ-पुष्कलावती विजयः - जम्बू महाविदेहे विजयः । उत्तः ३२६ ।
पुक्खलावत्तकूड - पुष्करावर्तकूट - एकशैलवक्षस्कारकूट
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334