________________
[ इंगालवडेंसए
इंगालवर्डेसए - अङ्गारावतंसकं ज्योतिषविमानविशेषः । |
भग० ५०५ ।
इंगालसोल्लियं-अङ्गारैरिव पक्कम् । भग० ५१९ । औप० ९१ । निर० २६
आचार्यश्री आनन्दसागरसूरिसङ्कलितः
इंगाला - अधिणाणि जाला । नि० चू० प्र० ५२ आ । इंगिअ-इङ्गितम्, अन्यथा प्रवृत्तिलक्षणम्, निष्ठीवनादिलक्षणम् । दश० २५२ । नयनादिचेष्टया । जं० प्र० २२३ । इंगिण - इङ्गिनी, अनशन विशेषः । आव ० ६७० ॥ इंगिणिमरणे - इङ्गिनी मरणम्, प्रतिनियऩदेश एव चेष्टयतेऽस्यामनशनक्रियायाम्, सप्तदशमरणे षोडशः । सम० ३३ । इङ्गिते प्रदेशे मरणं इङ्गितमरणम्। आचा० २६२। “ इंगियदेसंमि सयं चउव्विहाहारचायनिप्पन्नं । उव्वत्तणाइजुत्तं नऽण्णेण उ इंगिणीमरणं ” । ठाणा० ९६ । यावत्कथिकानशन द्वितीयभेदः । ठाणा० ३६४ ।
इंगिणी - इंङ्गिनीमरणम्, मरणस्य षोडशो भेदः । उत्त० २३० । इङ्गिनी, इयते - प्रतिनियत प्रदेश एव चेष्टते अस्यामनशनक्रियायामिति । उत्त० २३५ । सम० ३५ । विशे० १० । इंगित - सूक्ष्मबुद्धिगम्यचेष्टा । ठाणा० ४ सूक्ष्मचेष्टा विशेषः । बृ० प्र० ४३ अ ।
इंगिनीमरणं - उक्तन्यायतः प्रतिपद्य शुद्धस्थण्डिलस्थाता एकाक्येव कृतचतुर्विधाहारप्रत्याख्यानस्तत्स्थंडिलस्यान्तश्छायात उष्णमुष्णाच्च छायां स्वयं संक्रामति । उत्त० ६०२ । नियत प्रदेश स्थायित्वेऽशनादित्यागः । आव० ५६३ । इंगियं - इङ्गितम्, ज्ञानविशेषः । आव० ७२४ । नयनादिचेष्टाविशेषः । निर० ८ । ज्ञाता० ४१ । निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचक मीषद्भूशिरःकम्पादि । उत्त० ४४ । अंगभंगादि । उत्त० ६२६ | इंगिय पत्थिय - चेष्टितप्रार्थितः । ( २० ) । इंगियमरणं - इंगितमरणम्, इंगिते प्रदेशे मरणम् । दश०
२७ ।
इंगियागार कुसलो - इंगिताकारकुशलः | आव० ५६ । इंगियागार संपन्ने -- इंगिताकारसम्प्रज्ञः, इंगित - निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकं, आकार :- स्थूलधीसंवेद्यः प्रस्थानादि भावाभिव्यञ्जको दिगवलोकनादिः द्वन्द्वे इंगिताकारौ, तौ अर्थाद्गुरुगतौ सम्यक् प्रकर्षेण जानातीति । उत्त० ४४ ।
|
Jain Education International 2010_05
इंदजसा ]
इंगिताकारसम्पन्नः - इंगिताकाराभ्यां गुरुगतभा व परिज्ञानमेवोक्तं तेन सम्पन्न: - युक्तः । उत्त० ४४ । इंग्यते - प्रतिनियत देश एव चेष्टयते । सम० ३५ । इंतं - आयान्तम् । उत्त० ३२५, १३९ । इंती - एंति - आगच्छन्ति । ओघ० ७८ । इंतो- आयान्, आगच्छन् । दश० ३७ । आव० ८०१ ।
बृ० तृ० १७९ अ ।
इंदं - एकोनविंशतिसागरोपमस्थितिकं विमानम् । सम० ३७ । इंद-इन्द्रः, सप्तमदिनस्य सैद्धान्तिकं नाम । सूर्य० १४७ । ऐन्द्री - पूर्वदिक् सैद्धान्तिक नाम | ठाणा ० १३३ । इंदकाइया - त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । त्रीन्द्रियजन्तु
विशेषः । जीवा० ३२।
इंदकील - इन्द्रकीलः, गोपुरे कीलविशेषः । जीवा० ३५९, २०४ | गोपुरकपाटयुगसन्धिनिवेशस्थानम् । जं० प्र० ४८ । गोपुरावयवविशेषः । औप० ३। गोपुरकपाटयुगसन्धिनिवेशस्थानम् । भग० १७५ । पुरमध्यस्थम् । नंदी १५० । इंदकुंभ - कुम्भाना मिन्द्रः - विजय देवाभिषेककलशाः । जं० प्र०
५० ।
इंदकुंभसमाणो - - इन्द्र कुम्भसमानः, महाकुम्भप्रमाणकुम्भसदृशः । जीवा ० ३६० । इंदकुमारिया-इन्द्रकुमारिका । आव० ४३४ । इंदकेऊ- इन्द्रकेतुः, लोकमहनीयो ध्वजविशेषः । उत्त० ३०३। इंदकेतू - इन्द्रकेतुः रश्मिनियन्त्रिते वेन्द्रयष्टिः । प्रश्न० १३४ । इंदखीलो-इन्द्रकील: । आव० ४१७ । इंदगाइ-त्रीन्द्रियजीवविशेषः । उत्त० ६९५ । इंदगाह - इन्द्रग्रहः, उन्मत्तताहेतुः । भग० १९८ । इंदगोवए - इन्द्रगोपकः प्रावृट् प्रथमसमयभावी की विशेषः ।
प्रज्ञा० ३६१ ।
इंदगोवया - इन्द्रगोपकः, त्रीन्द्रियजन्तुविशेषः । जीवा० ३२ । त्रीन्द्रियविशेषः । प्रज्ञा० ४२ । इंदगोवसमाइय-त्रीन्द्रियजीव मेदः । उत्त० ६९५ । इंदगोवेइ-इन्द्रगोपकः, प्राकालभावी कीटविशेषः । जं०
प्र० ३४ | आचा० ३७६ |
इंदग्गहो - इन्द्रग्रहः । जीवा० २८ । इंदग्गी-इन्द्राग्निः, ग्रहविशेषः । ठाणा ० ७९ । जं० प्र० ५३५ । इंदजसा - इन्द्रयशा, ब्रह्मराजराज्ञी । उत्त० ३७७।
(१५८)
For Private & Personal Use Only
www.jainelibrary.org