Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
११
प्रस्तावना
अस्य तार्किकत्वं समीक्ष्य तर्कभाषाकृतः केशवमिश्रादयमभिन्नएवेति न साम्प्रतं कल्पयितुम् । १३४४-१४१९ ईशवीये वर्षे तर्कभाषाकर्तुः, अलङ्कारशेखरकारस्य च षोडशशताब्द्या उत्तरार्धे सत्ता परस्परमुभयोर्भिन्नतां व्यक्तमेवावगमयति । एतावदेव ग्रन्थकर्तुर्विषये -मीमांसितुं पार्यते । कस्तावदस्य पिता भ्राता सुतो गुरुः शिष्यश्चेति किमपि न ज्ञायते ।
'अलङ्कार सर्वस्वं काव्यरत्नं' चेति ग्रन्थद्वयं स्वको कृतित्वेन नि. रक्षित्केशवमिश्रः । कदाचिदिदं तत्प्रणीत सप्तग्रन्थान्तर्गतमेव स्यादिति कल्प्यते, न निश्चीयते परं तयोर्ग्रन्थयोरनुपलम्भात् । इत्थंच केशवमिश्र निर्मितेषु ग्रन्थेषु अलङ्कारसर्वस्वं काव्यरत्नं चेति द्वयो नाम्नैवोपलभ्यते । अलङ्कारशेखरश्चायं नयनगोचरीभवत्येव । अन्ये तु ग्रन्था वस्तुतो नामतोऽपि नोपलन्धुं शक्यन्ते । केशवमिश्रेण किल 'आत्मना ग्रथितानि सप्त काव्यग्रन्थरत्नानि तर्ककर्कशबुद्धिभिरेवाssकलयितुं शक्यन्त' इति पर्यालोचयता कामिनीचरणशोभमानमञ्जुमञ्जीरशिञ्जितसुन्दरोऽयं प्रबन्धः प्रणीतेः ।
अत्र च श्रीपादनामधेयं बहुवारमुल्लिखितं दृश्यते । शौद्धोदने रंघादरबोधकोऽयं सङ्केतः स्यात्किमु ? अन्येष्वलङ्कारग्रन्थेषु प्रायो नास्य नामोपलभ्यते । राजशेखरभोजमहिमभट्टमम्मटभट्टादीनां ग्रन्थेभ्यो वाक्यान्युद्धृत्य यथाप्रसङ्गं ग्रन्थेऽस्मिन् सन्निवेशितानि व्याख्याकारेण । किञ्चात्र १८ पृष्ठे 'पत्रं श्रीजयदेव पण्डितक विस्तन्मूर्ध्नि विन्यस्यति' इत्यसमर्थसमासोदाहरणपद्ये जयदेवः पण्डितकवित्वेन निरदिश्यत । गीतगोविन्देऽपि 'जयदेवपण्डितकवेः' इत्युपलभ्यते । अतो बहुधा १ ग्रन्थाः काव्यकृतां हिताय विहिता ये सप्त पूर्व मया ते तर्कार्णव संप्लवव्यसनिभिः शक्याः परं वेदितुम् । इत्यालोच्य हृदा मदालसवधू पादारविन्दक्वणन्मञ्जीरध्वनिमञ्जुलोऽयमधुना प्रस्तूयते प्रक्रमः ॥ २ तथाचेदं पद्यम् (सर्ग १२ श्लो० १०) -
गान्धर्वकलासु कौशलमनुध्यानं च यद्वैष्णवं यच्छृङ्गारविवेकतत्वरचनाकाव्येषु लीलायितम् । तत्सर्वं जयदेवपण्डितकवेः कृष्णैकतानात्मनः सानन्दाः परिशोधयन्तु सुधियः श्रीगीतगोविन्दतः ॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152