Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
चतुर्थरने तृतीयमरीचिः ।
विरुद्धं च समस्तं च व्यस्तं रूपकरूपकम् । लिष्टं च रूपकं तस्मात् सङ्क्षेपात्पश्वधा स्मृतम् ॥ १॥ तत्र - यत्रोपमानविरुद्धोऽर्थः - तद्विरुद्धम् । यथादिवा न परिभूयते नच मनागपि क्षीयते
नवा चरमवारिधेः पयसि लुप्तिमाविन्दति । नच त्रिदश वदन कान्तिभिर्जीयते यशस्तुहिनदीधितिर्जयति कोऽपि भूमीपतेः ॥
समस्तं यथा-
तस्या बाहुलता पाणिपद्मं चरणपल्लवम् । मुखेन्दुरक्षिभ्रमरौ सर्वस्वं पुष्पधन्वनः ॥
व्यस्तं यथा
भुजौ मृणाले वदनं सुधांशुः कुन्दानि दन्ताश्चरणौ सरोजे । स्मितं प्रसूनानि करौ प्रबाले पयोधरौ भूमिधरौ मृगाक्ष्याः ॥
रूपकरूपकं यथा
मुखपङ्कजरङ्गेऽस्मिन् भ्रूलतानर्तकी तव । नरीनर्ति लसत्स्वर्ण केतकीदललोचने ॥ श्लिष्टरूपकं यथा -
३५
―
राजहंसोपभोगाईं भ्रमरप्रार्थ्य सौरभम् । पुष्णाति सुषमां कांचिन्मुखपङ्केरुहं तब ||
इदं च समस्ताऽसमस्तादिभेदादनन्तम् । लक्षणाप्यत्रैवान्तर्भवति । उपमानोपमेययोरभेदप्रतिप्रत्तेरत्रापि सच्वात् । तदुक्तम्'रूपकं लक्षणादिक' मिति । सा च द्विधा, समस्ता समस्तभेदात् । तत्राद्या यथा
उदयति कनकाचळयोरुपरि चलत्पङ्कजश्चन्द्रः | तदुपरि घनान्धकारः कस्य कृते धातुरीदृशी सृष्टिः ।
अन्त्या यथा

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152