Book Title: Alankar Shekhar
Author(s): Anantram Shastri Vetal
Publisher: Krishnadas Haridas Gupta
View full book text
________________
सप्तमरने प्रथममरीचिः ।
सप्तमं रत्नम् । इदानीं प्रकारमुपदिशनेव कवीनां प्रकर्षबीजमाह - गतागतसमत्वं च संस्कृतप्राकृतैकताम् । तथा वचनयोः साम्यं धर्मिधर्माभिधायि च ॥ १ ॥ कवयः कुर्वते शक्ताः समस्यापूरणादिकम् ॥
आयं चतुष्टयं तत्र चित्रकाव्योपकारकम् (१) ॥२॥ गतागतेत्यादि यथा - 'मम रुरु मध्यम सहास कारिका वररव वनदानव सरसीरस गजभुजग तरुणीरुत रदसोदर नदभेदन वरभैरव कलपुलक पतदातप' इत्यादि । चकारादसाम्येऽपि स्फुटार्थता यथा - राजा ( २ ) नदी मालिका राजते दीनरक्षी पिनाकिना नन्दमयन सहसानुत ( ३ ) इत्यादि । रेजिरे बभूव - तिष्ठतीत्याख्याते । संस्कृतेत्यादि । तत्र पुंल्लिङ्गे - हाराहारविहारसारसमरा : सम्भोग भोगा ( ४ ) ध्वराः
संहारामरवारवारणरणाष्टङ्कारवीरा (५) कराः । लोलोल्लास(६)बिलासवाय सहराऽहङ्कारहीराङ्कुरा
नीहारोरगताररागतरला गोविन्दकन्दौद ( ७ ) नाः ॥
स्त्रीलिङ्गे
धरणी धारणी गोणी रोहिणी रमणी मणी । कन्दली लहरी रम्भा (८) नारी भेरी वसुन्धरा ॥
(१) आदिचतुष्टयं चित्रकाव्योपकारकम् - इति कपु० पाठः ( २ ) जारा - इति खपु, जरा-इति घपु० पाठः ।
( ३ ) सात्वनुत-इति कपु०, सात्वत-इति च खपु० पाठः ।
( ४ ) रोगाम्बराः - इति ख, घपु० पाठः ।
(५) तीराकराः - इति खपुस्तके |
( ६ ) लोलोल्लाघ - इति कपु, लोलोल्लोल - इति च घपु० पाठः ।
( ७ ) कन्दोदराः - इति खपु० पाठः ।
( ८ ) रामा - इति ख, घपु० पाठः ।

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152