Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थीमाता।
कश्चिञ्च विशेषः स विषयः सदृशताया: EINERaालकनार वैचित्र्येणानेकालंकारबोजभूतेति प्रथमं निर्दिष्टा । अस्याश्च पूर्णालप्तादित्वभेदाच्चिरंतनैर्बहुविधत्वमुक्तम् । तत्रापि साधारणधर्मस्य क्वचिदनुगामितयैकरूप्येण निर्देशः । क्वचिद्वस्तुप्रतिवस्तुभावेन पृथनिर्देशः पृथनिर्देशे च संबन्धिभेदमात्र प्रतिवस्तूपमावत् । बिम्बप्रतिबिम्बभावो वा दृष्टान्तवत् । क्रमेणेदाहरणम्
'प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः । संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥' 'यान्त्या मुहुर्वलितकंधरमाननं त
दावृत्तवृन्तशतपत्त्रनिभं वहन्त्या । दिग्धेोऽमृतेन च विषेण च पदमलाया
गाढं निखात इव मे हृदये कटाक्षः॥' अत्र वलितत्वावृत्तत्वे सम्बन्धिभेदाद्भिन्ने । धर्म्यभिप्रायेण तु बिम्बप्रतिबिम्बत्वमेव ।
'पाण्ड्योऽयमंसार्पितलम्बहारः क्लुप्ताङ्गरागो नवचन्दनेन ।
श्राभाति बालातपरक्तसानुः सनिझरोद्गार इवाद्रिराजः ॥' अत्र हाराङ्गरागयोनिर्भरवालातपो प्रतिविम्बत्वेन निर्दिष्टौ । एकस्यैवोपमानोपमेयत्वेऽनन्वयः ॥
(१) नन्वनेकेषु अर्थालङ्कारेषु सत्वपि प्रथममियमेव किं निर्दिष्टेत्याहः-उपमैवेत्यादि । __(२) न अन्वयः अनन्वयः, इति व्युत्पत्तरेनन्धयशब्दस्यार्थोऽन्वयस्थाभावः । अन्वयस्तु पदार्थयाः परस्परं सम्बधः । अत्र च रुद्रट:
“सा स्यादनन्वयाख्या यत्रैकं वस्त्वनन्यसदृशमिति । स्वस्य खयमेव भवेदुपमानञ्चोपमेयश्च ।"
अस्योदाहरणञ्चःश्रानन्दसुन्दरमिदं त्वमिव त्वं सरसि नागनासोरु । इयमियमिव तव च तनुः स्फारस्फुरदुरुरुचिप्रसराः ।

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134