Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
शारदा-ग्रन्थ-माला |
'त्वदङ्गमार्दवद्रष्टुः कस्य चित्ते न भासते । मालतीशशभृल्लेखा कदलीनां कठोरता ॥ ’
6
कठोरत्वं गुणः । एवमेषा चतुर्विधा व्याख्याता |
प्रस्तुता प्रस्तुतयोर्व्य स्तत्वे तुल्ययोगितां प्रतिपाद्य समस्तत्वे दीपकमुच्यते
प्रस्तुताप्रस्तुतानां तु दीपकम् ।
श्रौपम्यस्य गम्यत्व इत्याद्यनुवर्तते । प्राकरणिकाप्राकरणिकयोमध्यादेकत्र निर्दिष्टः समाना धर्मः प्रसङ्गेनान्यत्रेोपकाराद्दीपसादृश्येन दीपक ख्यालंकारोत्थापकः । तत्रेवाद्यप्रयोगादुपमानोपमेयभावा गम्यमानः । स च वास्तव एव । पूर्वत्र शुद्धप्राकरणिकत्वे शुद्धाप्राकरणिकत्वे वा वैवक्षिकः । श्रत्र प्राकरणिकत्वाप्राकरणिकत्व विवर्तित्वादुपमानोपमेयभावस्यानेकस्यैकक्रियाभिसंबन्धादौचित्यात्पदार्थत्वाक्तिः । वस्तुतस्तु वाक्यार्थत्वे श्रादिमध्यान्तवाक्यगतत्वेन धर्मस्य वृत्तावादिमध्यान्तदीपकाख्यास्त्रयोऽस्य भेदाः । क्रमेणेादाहरणम् –
8
(१) त्वच्छरीरसौकुमार्यदर्शिन: कस्येव चेतसि मालत्यादीनां काठिन्यं नावभासत इत्यर्थः ।
मालत्यादीनामप्राकरणिकानामेवार्थानां कठोरतारुपैकगुण
सम्बन्धः ।
(२) यथा एकं वस्तु प्रदर्शनार्थं, तमसि श्रानीतं दीपकं श्रन्यदपि वस्तु प्रकाशयति तथैवात्र शास्त्रेऽपि प्रकृतमर्थमुपपादयितुमुपात्तोधर्मः प्रसङ्गादप्रकृतमप्यर्थं दीपकन्यायेन दीपयति सुन्दरीकरोतीति दीपकालङ्कारः ।
(३) प्रथमं तुल्ययोगितालक्षणेोक्तमैौपम्यगम्यत्वमत्र लक्षणेऽनुषञ्जनीयमित्याशयः ।
(४) यत्रैव वस्तुः उपमानत्वं उपमेयत्वं वा वक्तमिष्टं तत्रैव प्रकरणादिबलात्तदाश्रयणीयमित्यर्थः ।

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134