Book Title: Alankar Sarvasvam
Author(s): Gaurinath Pathak
Publisher: Sharda Bhavan
View full book text
________________
अलङ्कारसर्वस्वम् । ननु नृपाङ्गणगतः खल इत्यशोभनोऽन्ये त्वशोभना इति कथं समुच्चीयमानस्य सतस्तादृशेनासता योगः । नैतत् । “नृपाङ्गणगतः खलः" इति प्रत्युत प्रक्रमभङ्गाष्टमेव, न तु सौन्दर्यनिमित्तमित्युपेक्ष्यमेवैतत् । . . अत एवान्यैरेवमादौ सहचरभिन्नोऽर्थ इति दुष्टमेवेत्युक्तम् । प्रकृते तु नृपाङ्गणगतत्वेन शोभनत्वं खलत्वेनाशोभनत्वमिति समर्थनीयम् । एवमपि विशेष्यस्य शोभनत्वं प्रकान्तम् । विशेषणस्य त्वशोभनत्वम्, इह त्वन्यथेति न सर्वथा निरवद्यमेतत् । ननु 'दुर्वाराः स्मरमार्गणाः' इत्युक्तोदाहरणवत्कथं न सदसद्योगः । नैतत् । इह शोभनस्य सतोऽ. शोभनत्वमिति विवक्षा । तत्र त्वशोभनमेवैतदिति विवक्षितमित्यस्त्यनयोमेंदः । अत एवैकत्रोपसंहृतं 'मनसि सप्तशल्यानि' इति सुन्दरत्वेनान्तःप्रविष्टानामपि व्यथाहेतुत्वात् । अपरत्र तु 'कथं सोढव्यः' इति सर्वथा दुष्टत्वाभिप्रायेण । तस्मादस्ति प्रकारत्रयस्य विविक्तविषयत्वम् ।।
कारणान्तरयोगात्कार्यस्य सुकरत्वं समाधिः । केनचिदारब्धस्य कार्यस्य कारणान्तरयोगात्सोकयं यत्, स सम्य. गाधानात्समाधिः। समुच्चयसादृश्यात्तदनन्तरमुपक्षेपः । तद्वैलक्षण्यं तु प्राक्प्रतिपादितमेव । उदाहरणम्. 'मानमस्या निराकतु पादयोम पतिष्यतः।
उपकाराय दिष्टयेदमुदीर्णं घनगर्जितम् ॥' माननिराकरणे कार्य पादपतनं हेतुः।
तत्सोकर्याथं तु घनगर्जितस्य कारणान्तरस्य प्रक्षेपः। सौकर्य चोपकारायेति प्रकाशितम् ।
एवं बाह्यन्यायानपिणेऽलंकारान्प्रतिपाद्याधुना लोकन्यायाश्रयिणाऽलंकारा उच्यन्ते । तत्रप्रतिपक्षतिरस्काराशक्तौ तदीयस्य तिरस्कारः प्रत्यनीकम्
यत्र बलवतः प्रतिपक्षस्य दुर्बलेन प्रतिपक्षण प्रतीकारः कतुन शक्यते इति तत्सम्बन्धिना दुर्बलस्य तं बाधितं तिरस्कारः क्रियते, तत्प्रत्यनीकम् । अनीकस्य सैन्यस्य प्रतिनिधिः प्रत्यनीकमुच्यते । तत्तुल्यत्वादिदमपि प्रत्यनीकमुच्यते ।

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134