Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers
View full book text
________________
703
अथ खो मक्र्खालि गोसालो अजितो केसकम्बलोपकुधो कच्चायनो सञ्जयो वेलट्ठपुत्तो... नगण्ठो नातपुत्ती येन राजगहको सेट्ठि तेनुपसङ्कमि, उपसङ्कमित्वा राजगह सेट्ठिएतदबोच - " अहं हि गहपति, अरहा चेव इद्धिमा च देहि मे पत्त" ति । " सचे, भन्ते, आयस्मा अरहा चेव इद्धिमा च, दिन्नञ्ञेव पत्त' ओहरतू'' ति ।
तेन खो पन समयेन आयस्मा च महामोग्गल्लानो आयस्मा च पिण्डोलभारद्वाजो पुब्बन्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पविसिंसु । अथ खो आयस्मा पिण्डोलभारद्वाजो आयस्मन्तं महामोग्गल्लानं एतदवोच - " आयस्मा खो महामोग्गल्लानो अरहा चेव इद्धिमा च । गच्छावुसो, मोगल्लान, एवं पत्तं ओहर । तुम्हेसो पत्तो" ति । “आयस्मा पि खो पिण्डोलभारद्वाजो अरहा चेव इद्धिमा च । गच्छावुसो, भारद्वाज, एतं पत्तं हर । तुम्हेसो पत्तो" ति । अथ खो आयस्मा पिण्डोलभारद्वाजो वेहासं अब्भुग्गन्त्वा तं पन गत्वा तिक्खत्तं राजगहं अनुपरियायि ।
तेन खोपन समयेन राजगहको सेट्ठि सपुत्तदारो सके निवेसने ठितो होति पञ्जलिको नमस्समानो – इधेव, भन्ते, अय्यो भारद्वाजो अम्हाकं निवेसने पतिद्वात् ति । अथ खो आयस्मा पिण्डोलभारद्वाजो राजगहकस्स सेट्ठिस्स निवेसने पतिट्ठासि । अथ खो राजगहको सेट्ठि आयस्मतो पिण्डोलभारद्वाजस्स हत्थतो पत्तं गत्वा महग्घस्स खादनीयस्स पुरेत्वा आयस्मतो पिण्डोलभारद्वाजस्त अदासि । अथ खो आयस्मा पिण्डोलभारद्वाजो तं पत्तं गत्वा आरामं अगमासि । अस्सोसुं खो मनुस्सा - अय्येन किर पिण्डोलभारद्वाजेन राजगहकस्स सेट्ठिस्स पत्ती ओहारितोति । ते च मनुस्सा उच्चासद्दा महासद्दा आयस्मन्तं पिण्डोलभारद्वाजं पिट्ठितो पिट्ठितो अनुबन्धिसु ।
अस्सेसि खो भगवा उच्चासद्दं, महासद्दं; सुत्वान आयस्मन्तं आनन्दं आमन्तेसि―" किं नु खो सो, आनन्द, उच्चासद्दो महासद्दो” ति ? " आयस्मता, भन्ते, पिण्डोलभारद्वाजेन राजगह कस्स सेस्सि पत्तो ओहारितो । अस्सोसुं खो, भन्ते, मनुस्सा - अय्येन किर पिण्डोलभारद्वाजेन राजगहकस्स सेट्ठिस्स पत्ती ओहारितोठि । ते च, भन्ते, मनुस्सा उच्चासद्दा महासद्दा आयस्मन्तं पिण्डोलभारद्वाजं पिट्ठितो पिट्ठितो अनुबन्धा । सो एसो, भन्ते, भगवा उच्चासद्दो महासदो" ति । अथ खो भगवा एतस्मि निदाने एतस्मि पकरणे भिक्खुसङ्घ सन्निपातापेत्वा आयस्मन्तं पिण्डोलभारद्वाजं पटिपुच्छि - "सच्चं किर तया, भारद्वाज, राजग कस्स सेट्ठिस पत्ती ओहारितो" ति ? " सच्चं भगवा" ति । विगरहि बुद्धो भगवा"अननुच्छविक, भारद्वाज, अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं । कथं हि नाम त्वं, भारद्वाज, छवस्स दारुपतस्स कारणा गिहीनं उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सेस्ससि । सेय्यथापि, भारद्वाज, मातुगामो छत्रस्स मासकरूपस्स कारणा कोपिनं दस्सेति, एवमेव खो तया, भारद्वाज, छवस्स दारुपत्तस्स कारणा गिहीनं उत्तरिमनुस्सधम्मं इद्धि

Page Navigation
1 ... 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804