Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers

View full book text
Previous | Next

Page 742
________________ 702 Tattha Sabbeheva Sangayitabbam __"एवञ्हेतं, असो, होति दुरखाते धम्मविनये दुप्पवेदिते अनिय्यानिके अनुपसमसंवत्तनिके असम्मासम्बुद्धप्पवेदिते । अयं खो पनावुसो, अम्हाकं भगवता धम्मो स्वाक्खातो सुप्पवेदितो निय्यानिको उपसमसंवत्तनिको सम्मासम्बुद्धप्पवेदितो, तत्थ सब्बेहेव सङ्गायितब्ब, न विवदितब्बं, यथयिदं ब्रह्मचरियं अद्धनियं अस्स चिरठितिक, तदस्स बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं । कतमो चावुसो, अम्हाकं भगवता धम्मो स्वाक्खातो सप्पवेदितो निय्यानिको उपसमसंवत्तनिको सम्मासम्बुद्धप्पवेदितो, यस्थ सब्बेहेव सङ्गायितब्ब, न विवदितब्बं, यथयिदं ब्रह्मचरियं अद्धनियं अस्स चिरट्ठितिकं, तदस्स बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय हिताय सुखाय देवमनुस्सानं ?....." Nigantha Nätaputta kỉ Mrtyuka Karana ___ ननु अयं नातपुत्तो नालन्दावासिको। सो कस्मा पावायां कालकतो ? ति । सो किर उपालिना गाहापतिना पटिबिद्धसच्चेन दसहि गाथाहि भाषिते बुद्ध गुणे सुत्वा उण्हं लोहितं छड्डेसि । अथ नं अफासुकं गहेत्वा पात्रां अगमंसु । सो तत्थ कालं अकासि ।। .: १८: Divyasakti Prakarsane तेन खो पन समयेन राजगहकस्स सेट्ठिस्स महग्घस्स चन्दनस्स चन्दनगण्ठि उप्पन्ना होति । अथ खो राजगहकस्स सेट्ठिस्स एतदहोसि-“यन्नूनाहं इमाय चन्दनगण्ठिया पत्तं लेखापेय्यं । लेखं च मे परिभोगं भविस्सति, पत्तं च दानं दस्सामी" ति । अथ खो राजगहको सेट्ठि ताय चन्दनगण्ठिया पत्तं लिखापेत्वा सिक्काय उड्डित्वा वेलग्गे आलगत्वा वेलुपरम्पराय बन्धित्वा एवमाह-“यो समणो वा ब्राह्मणो वा अरहा चेव इद्धिमा च दिन्न नेव पत्तं ओहरत्" ति । अथ खो पूरणो कस्सपो येन राजगहको सेट्ठि तेनुपसङ्कमि; उपसङ्कमित्वा राजगहकं सेटिंठ एतदवोच-"अहं हि, गहपति, अरहा चेव इद्धिमा च, देहि मे पत्त" ति । “सचे, भन्ते, आयस्मा अरहा चेव इद्धिमा च दिन्न व पत्तं ओहरतू" ति । १. सुत्तपिटके, दीघनिकाय पालि, पाथिकवग्गो, संगीतिसुत्तं, ३-१०-१, २, ३, पृ० १६६-१६८ । २. मज्झिमनिकाय अटकथा, सामगामसुत्त वण्णना (आई० बी० होर्नर द्वारा सम्पादित), खण्ड ४, पृ० ३४।

Loading...

Page Navigation
1 ... 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804