SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ 703 अथ खो मक्र्खालि गोसालो अजितो केसकम्बलोपकुधो कच्चायनो सञ्जयो वेलट्ठपुत्तो... नगण्ठो नातपुत्ती येन राजगहको सेट्ठि तेनुपसङ्कमि, उपसङ्कमित्वा राजगह सेट्ठिएतदबोच - " अहं हि गहपति, अरहा चेव इद्धिमा च देहि मे पत्त" ति । " सचे, भन्ते, आयस्मा अरहा चेव इद्धिमा च, दिन्नञ्ञेव पत्त' ओहरतू'' ति । तेन खो पन समयेन आयस्मा च महामोग्गल्लानो आयस्मा च पिण्डोलभारद्वाजो पुब्बन्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पविसिंसु । अथ खो आयस्मा पिण्डोलभारद्वाजो आयस्मन्तं महामोग्गल्लानं एतदवोच - " आयस्मा खो महामोग्गल्लानो अरहा चेव इद्धिमा च । गच्छावुसो, मोगल्लान, एवं पत्तं ओहर । तुम्हेसो पत्तो" ति । “आयस्मा पि खो पिण्डोलभारद्वाजो अरहा चेव इद्धिमा च । गच्छावुसो, भारद्वाज, एतं पत्तं हर । तुम्हेसो पत्तो" ति । अथ खो आयस्मा पिण्डोलभारद्वाजो वेहासं अब्भुग्गन्त्वा तं पन गत्वा तिक्खत्तं राजगहं अनुपरियायि । तेन खोपन समयेन राजगहको सेट्ठि सपुत्तदारो सके निवेसने ठितो होति पञ्जलिको नमस्समानो – इधेव, भन्ते, अय्यो भारद्वाजो अम्हाकं निवेसने पतिद्वात् ति । अथ खो आयस्मा पिण्डोलभारद्वाजो राजगहकस्स सेट्ठिस्स निवेसने पतिट्ठासि । अथ खो राजगहको सेट्ठि आयस्मतो पिण्डोलभारद्वाजस्स हत्थतो पत्तं गत्वा महग्घस्स खादनीयस्स पुरेत्वा आयस्मतो पिण्डोलभारद्वाजस्त अदासि । अथ खो आयस्मा पिण्डोलभारद्वाजो तं पत्तं गत्वा आरामं अगमासि । अस्सोसुं खो मनुस्सा - अय्येन किर पिण्डोलभारद्वाजेन राजगहकस्स सेट्ठिस्स पत्ती ओहारितोति । ते च मनुस्सा उच्चासद्दा महासद्दा आयस्मन्तं पिण्डोलभारद्वाजं पिट्ठितो पिट्ठितो अनुबन्धिसु । अस्सेसि खो भगवा उच्चासद्दं, महासद्दं; सुत्वान आयस्मन्तं आनन्दं आमन्तेसि―" किं नु खो सो, आनन्द, उच्चासद्दो महासद्दो” ति ? " आयस्मता, भन्ते, पिण्डोलभारद्वाजेन राजगह कस्स सेस्सि पत्तो ओहारितो । अस्सोसुं खो, भन्ते, मनुस्सा - अय्येन किर पिण्डोलभारद्वाजेन राजगहकस्स सेट्ठिस्स पत्ती ओहारितोठि । ते च, भन्ते, मनुस्सा उच्चासद्दा महासद्दा आयस्मन्तं पिण्डोलभारद्वाजं पिट्ठितो पिट्ठितो अनुबन्धा । सो एसो, भन्ते, भगवा उच्चासद्दो महासदो" ति । अथ खो भगवा एतस्मि निदाने एतस्मि पकरणे भिक्खुसङ्घ सन्निपातापेत्वा आयस्मन्तं पिण्डोलभारद्वाजं पटिपुच्छि - "सच्चं किर तया, भारद्वाज, राजग कस्स सेट्ठिस पत्ती ओहारितो" ति ? " सच्चं भगवा" ति । विगरहि बुद्धो भगवा"अननुच्छविक, भारद्वाज, अननुलोमिकं अप्पतिरूपं अस्सामणकं अकप्पियं अकरणीयं । कथं हि नाम त्वं, भारद्वाज, छवस्स दारुपतस्स कारणा गिहीनं उत्तरिमनुस्सधम्मं इद्धिपाटिहारियं दस्सेस्ससि । सेय्यथापि, भारद्वाज, मातुगामो छत्रस्स मासकरूपस्स कारणा कोपिनं दस्सेति, एवमेव खो तया, भारद्वाज, छवस्स दारुपत्तस्स कारणा गिहीनं उत्तरिमनुस्सधम्मं इद्धि
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy