SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ 702 Tattha Sabbeheva Sangayitabbam __"एवञ्हेतं, असो, होति दुरखाते धम्मविनये दुप्पवेदिते अनिय्यानिके अनुपसमसंवत्तनिके असम्मासम्बुद्धप्पवेदिते । अयं खो पनावुसो, अम्हाकं भगवता धम्मो स्वाक्खातो सुप्पवेदितो निय्यानिको उपसमसंवत्तनिको सम्मासम्बुद्धप्पवेदितो, तत्थ सब्बेहेव सङ्गायितब्ब, न विवदितब्बं, यथयिदं ब्रह्मचरियं अद्धनियं अस्स चिरठितिक, तदस्स बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय अत्थाय हिताय सुखाय देवमनुस्सानं । कतमो चावुसो, अम्हाकं भगवता धम्मो स्वाक्खातो सप्पवेदितो निय्यानिको उपसमसंवत्तनिको सम्मासम्बुद्धप्पवेदितो, यस्थ सब्बेहेव सङ्गायितब्ब, न विवदितब्बं, यथयिदं ब्रह्मचरियं अद्धनियं अस्स चिरट्ठितिकं, तदस्स बहुजनहिताय बहुजनसुखाय लोकानुकम्पाय हिताय सुखाय देवमनुस्सानं ?....." Nigantha Nätaputta kỉ Mrtyuka Karana ___ ननु अयं नातपुत्तो नालन्दावासिको। सो कस्मा पावायां कालकतो ? ति । सो किर उपालिना गाहापतिना पटिबिद्धसच्चेन दसहि गाथाहि भाषिते बुद्ध गुणे सुत्वा उण्हं लोहितं छड्डेसि । अथ नं अफासुकं गहेत्वा पात्रां अगमंसु । सो तत्थ कालं अकासि ।। .: १८: Divyasakti Prakarsane तेन खो पन समयेन राजगहकस्स सेट्ठिस्स महग्घस्स चन्दनस्स चन्दनगण्ठि उप्पन्ना होति । अथ खो राजगहकस्स सेट्ठिस्स एतदहोसि-“यन्नूनाहं इमाय चन्दनगण्ठिया पत्तं लेखापेय्यं । लेखं च मे परिभोगं भविस्सति, पत्तं च दानं दस्सामी" ति । अथ खो राजगहको सेट्ठि ताय चन्दनगण्ठिया पत्तं लिखापेत्वा सिक्काय उड्डित्वा वेलग्गे आलगत्वा वेलुपरम्पराय बन्धित्वा एवमाह-“यो समणो वा ब्राह्मणो वा अरहा चेव इद्धिमा च दिन्न नेव पत्तं ओहरत्" ति । अथ खो पूरणो कस्सपो येन राजगहको सेट्ठि तेनुपसङ्कमि; उपसङ्कमित्वा राजगहकं सेटिंठ एतदवोच-"अहं हि, गहपति, अरहा चेव इद्धिमा च, देहि मे पत्त" ति । “सचे, भन्ते, आयस्मा अरहा चेव इद्धिमा च दिन्न व पत्तं ओहरतू" ति । १. सुत्तपिटके, दीघनिकाय पालि, पाथिकवग्गो, संगीतिसुत्तं, ३-१०-१, २, ३, पृ० १६६-१६८ । २. मज्झिमनिकाय अटकथा, सामगामसुत्त वण्णना (आई० बी० होर्नर द्वारा सम्पादित), खण्ड ४, पृ० ३४।
SR No.022804
Book TitleAgama And Tripitaka Comparative Study
Original Sutra AuthorN/A
AuthorNagaraj Muni
PublisherToday and Tomorrows Printers and Publishers
Publication Year1986
Total Pages804
LanguageEnglish
ClassificationBook_English
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy