Book Title: Agama And Tripitaka Comparative Study
Author(s): Nagaraj Muni
Publisher: Today and Tomorrows Printers and Publishers
View full book text
________________
688
गामणि, बलवा सङ्खधमो अप्पकसिरेनेव चतुद्दिसा विज्ञापेय्य ; एवमेव खो, गामाणि, एवं भाविताय मेत्ताय चेतोविमुत्तिया एवं बहुलोकताय यं पमाणकतं कम्म, न तं तत्रावसिस्सति न तं तत्रावतिट्ठति ।
“स खो सो, गामणि, अरियसवको एवं विगताभिज्झो विगतब्यापादो असम्मल्हो सम्पजानो पटिस्सतो करुणासहगतेन चेतसा... पे०... मुदितासहगतेन चेतसा... पे०... उपेक्खासहगतेन चेतसा एकं दिसं फरित्वा विहरति, तथा दुतियं, तथा ततियं, तथा
चतुत्थं ।०...
एवं वुत्त, असिबन्धकपुत्तो गामणि भगवन्तं एतदवोच-"अभिक्कन्तं भन्ते, अभिक्कन्तं, भन्ते... पे०... उपासकं मं भगवा धारेतु अज्जतग्गे पाणुपेतं सरणं गतं" ति ।'
७:
Nalanda men durbhiksa
एकं समयं भगवा कोसलेसु चारिकं चरमानो महता भिक्खुसङ्केन सद्धि येन नालन्दा तदवसरि । तत्र सुदं भगवा नालन्दाय विहरति पावारिकम्बवने ।
तेन खो पन समयेन नालन्दा दुभिक्खा होति द्वीहितिका सेतट्ठिका सलाकावुत्ता । तेन खो पन समयेन निगण्ठो नाटपुत्तो नालन्दायं पटिवसति महतिया निगण्ठपरिसाय सद्धिं । अथ खो असिबन्धकपुत्तो गामणि निगण्ठसावको येन निगण्ठो नाटपुत्तो तेनुपसङ्कमि ; उपसङ्कमित्वा निगण्ठं नाटपुत्त अभिवादेवा एकमन्तं निमोदि । एकमन्तं निसिन्नं खो अमिबन्धकपुत्त गामणि निगण्ठो नातपुत्तो एतदवोच-"एहि त्वं, गामणि, समणस्स गोतमस्स वादं आरोपेहि । एवं ते कल्याणो कित्तिसद्दो अमुग्गच्छिस्सति–'यसिबन्धकपुत्ते न गामणिना समणस्स गोतमस्स एवंमहि द्धिकस्स एवंमहानुभावस्स वादो आरोपितो" ति ।
"कथं पनाह, भन्ते, समणस्स गोतमस्स एवंमहिद्धिकस्स एवं महानुभावस्स वादं आरोपेस्सामी" ति ?
"एहि त्वं, गामणि, येन समणो गोतमो तेनुपसङ्कम ; उपसङ्कमित्वा समणं गोतम एवं वदेहि-'ननु, भन्ते भगवा अनेक परियायेन कुलानं अनुद्दयं वण्णेति, अनुरक्खं वण्णेति, अनुकम्पं वण्णेती' ति ? सचे खो, गामणि, समणो गोतमो एवं पुट्ठो एवं व्याकरोति-'एवं गामणि, तथागतो अनेकपरियायेन कुलानं अनुद्दयं वण्णेति, अनुरक्खं वणेति, अनुकम्पं १. सुत्तपिटके, संयुत्तनिकाय पालि, सलायतनवग्गो, गामणिसंयुत्तं संखधमसुत्त, ४२-८-८,
पृ० २८१-८५ ।

Page Navigation
1 ... 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804