Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४२८
सूत्रकृताङ्ग सूत्रम् २/६/-/७५२
-
मू. (७५२) आगंतरागेर आरामगारे, समणे उभीते न उवेति वासं।
दक्खा हु संती बहवे मणुस्सा, ऊणातिरित्ता यलवालवा य॥ वृ.सविप्रतिपन्नः सन्नाईकमेवमाह-योऽसौ भवत्संबन्धीतीर्थकरःस रागद्वेषभययुक्तः, तथाहि-असावागन्तुकानां-कार्पटिकादीनामगारमागन्तागारंतथाऽऽरामेऽगारमारामागारंतत्रासौ 'श्रमणो' भवत्तीर्थकरः, तुशब्दएवकारार्थे, भीत एवासौतदपध्वंसनमत्वात् 'तत्र' आगन्तागारादौ 'नवासमुपैति' न तत्रासनस्थानशयनादिकाः क्रियाः कुरुते । किं तत्र भयकारणमिति चेत्तदाह'दक्षाः' निपुणाःप्रभूतशास्त्रविशारदाः, हुशब्दो यस्मादर्थे, यस्माद्बहवः सन्ति मनुष्याः तस्मादसौ तभीतो न वासं तत्र समुपैति-न तत्र वासमातिष्ठते । किंभूताः ?-न्यूनाः स्वतोऽवमा हीना जात्याद्यतिरिक्तावाताभ्यां पराजितस्य महाश्छायाभ्रंशइति।तानेव विशिनष्टि-लपन्तीति लपावाचालाःघोषितानेकतर्कविचित्रदण्डकाः तथा अलपा-मौनव्रतिकानिष्ठितयोगाःगुडिकादियुक्ता वा यद्वशादभिधेयविषयावागेवनप्रवर्ततेतस्तद्भयेनासौयुष्मत्तीर्थकृदागन्तागारादौ नैवव्रजतीति मू. (७५३) मेहाविणो सिक्खिय बुद्धिमंता, सुत्तेहि अत्थेहि यनिच्छयन्ना।
पुच्छिंसु माणे अनगार अन्ने, इति संकमाणो न उवेति तत्य॥ वृ. पुनरपि गोशालक एवाह-'मेहाविणो' इत्यादि, मेघा विद्यते येषां ते मेघाविनोग्रहणधारणसमथाः, तथाऽऽचायदिः समीपे शिक्षा ग्राहिताः शिक्षिताः तथौत्पत्तिक्यादिचतुर्विधबुद्धयुपेता बुद्धिमन्तः, तथा 'सूत्रे' सूत्रविषये विनिश्चयज्ञाः तथा अर्थविषयेच निश्चयज्ञा यथावस्थितसूत्रार्थवेदिना इत्यर्थः । ते चैवंभूताः सूत्रार्थविषयं मा प्रश्न कार्युरन्येऽनगारा एके केचनेत्येवमसौ शङ्कमानः-तेषां बिभ्यन्न 'तत्र' तन्मध्ये उपैति-उपगच्छतीति, ततश्चनऋजुर्मार्गः, इति भययुक्तत्वातस्य, तथाम्लेच्छविषयं गत्वा न कदाचिद्धर्मदशनाचकरोति, आर्यदेशेऽपिन सर्वत्र अपितु कुत्रचिदेवेत्यतो विषमष्टित्वाद्रागद्वेषवय॑साविति।। मू. (७५४) नोकामकिच्चा न य बालकिच्चा, रायाभिओगेण कुओ भएणं।
वियागरेज पसिणं नवावि, सकामकिच्चेनिह आरियाणं॥ वृ. एतद्गोशालकमतं परिहतुकाम आर्द्रक आह-स हि भगवान्प्रेक्षापूर्वकारितया नाकामकृत्योभवति, कमनं कामः-इच्छान कामोऽकामस्तेन कृत्यं कर्तव्यंयस्यासावकामकृत्यः, सएवंभूतोन भवति, अनिच्छाकारीनभवतीत्यर्थः, यो ह्यप्रेक्षापूर्वकारितया वर्ततेसोऽनिष्टमपि स्वपरात्मनोर्निरर्थकमपि कृत्यं कुर्वीत, भगवांस्तु सर्वज्ञः सर्वदर्शी परहितैकरतः कथं स्वपरात्मनोर्निरुपकारकमेवंकुर्यात्, तथा चबालस्येव कृत्यंयस्य स बालकृत्यो, नचासौ बालवदनालोचितकारी, नपरानुरोधान्नापिगौरवाद्धर्मदेशनादिकं विधत्तेअपितुयदिकस्यचिद्भव्यसत्त्वस्योपकाराय तद्भाषितं भवति ततः प्रवृत्तिर्भवति, नान्यथा, तथा न राजाभियोगेनासौ धर्मदेशनादौ कथञ्चिप्रवर्तते।
ततः कुतस्तस्य भयेन प्रवृत्तिः स्यादित्येवं व्यवस्थिते केनचित्क्वचित्संशयकृतं प्रश्न व्यागृणीयाद्यदितस्योपकारो भवति, उपकारमन्तरेण 'नच' नैवव्यागृणीयाद्, यदिवाऽनुत्तरसुराणांमनःपर्यायज्ञानिनांच द्रव्यमनसैव तन्निर्णयसंभवादतोनव्यागृणीयादित्युच्यते।यदप्युच्यते भवता-यदि वीतरागोऽसौ किमिति धर्मकथां करोतीति चेदित्याशङ्कयाह-‘स्वकामकृत्येन'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484