Book Title: Agam Suttani Satikam Part 02 Sutrakrutang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 459
________________ ४५६ सूत्रकृताङ्ग सूत्रम् २/७/-1८०३ तं गृहस्थं व्यापादयतः किंव्रतमङ्गो भवेदुत नेति?, आहुर्नेति, एवमेव श्रमणोपासकस्यापि त्रसेषु दण्डोनिक्षिप्तोन स्थावरेष्विति, अतस्त्रसं स्थावरपर्यायापनं व्यापादयतस्तप्रत्याख्यानभङ्गोन भवतीति। साम्प्रतं पुनरपि पर्यायापन्नस्यान्यथात्वं दर्शयितुं द्वितीयं दृष्टान्तं प्रत्याख्यातृविषयगतं दर्शयितुकाम आह-भगवानेव गौतमस्वाम्याह, तद्यथा-गृहस्थाः यतीनामन्तिके समागत्य धर्म श्रुत्वासम्यकत्वंप्रतिपद्यतदुत्तरकालं संजातवैराग्याः प्रवज्यांगृहीत्वा पुनस्तथाविधकर्मोदयात्तामेव त्यजन्ति,तेच पूर्वगृहस्थाः सर्वारम्भप्रवृत्तास्तदारतःप्रव्रजिताः सन्तोजीवोपमईपरित्यक्तदण्डाः पुनःप्रव्रज्यापरित्यागेसतिनोपरित्यक्तदण्डाः, तदेवं तेषांप्रख्यातॄणां यथावस्थात्रयेऽप्यन्यथात्वं भवत्येवंत्रसस्थावरयोरपिद्रष्टव्यम्, एतच्च भगवंचनमुदाहुरित्यादेग्रन्थस्य से एवमायानियव्वं' इत्येतत्पर्यवसानस्य तात्पर्यं, अक्षरघटना तु सुगमेति स्वबुद्धया कार्या। तदेवंद्वितीयं दृष्टान्तंप्रदाधुना तृतीयं दृष्टान्तं परतीर्थिकोद्देशेन दर्शयितुमाह-'भगवंच णंउदाहु इत्यादि, यावत् से एवमायाणियब्वं तिउत्तानार्थं । तात्पर्यार्थस्त्वयं-पूर्वं परिव्राजकादयः सन्तोऽसंभोग्याः साधूनां गृहीतश्रामण्याः साधूनां संभोग्याः संवृत्ताः पुनस्तदभावे त्वसंभोग्या इत्येवं पर्यायान्यथात्वं त्रसस्थावराणामप्यायोजनीयमिति ।। तदेवं दृष्टान्तत्रये प्रथम दृष्टान्ते हन्तव्यविषयभूतो यतिगृहस्थभावेन पर्यायभेदो दर्शितो द्वितीये दृष्टान्ते प्रत्याख्यातृविषयगतो गृहस्थयतिपुनर्गृहस्थभेदेन पर्यायभेदःप्रदर्शितः तृतीयतष्टान्तेपरतीर्थिकसाधुभा-वोन्निष्क्रमणभेदेन संभोगासंभोगद्वारेण पर्यायभेदो व्यवस्थापित इति । तदेवं दृष्टान्तप्राचुर्येण निर्दोषां देशविरतिं प्रसाध्य पुनरपि तद्गतमेव विचारं कर्तुकाम आह मू. (८०४) भगवंचणंउदाहु संतेगइया समणोवासगा भवंति, तेसिंचणं एवं वुत्तपुव्वं भवइ-नो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ अनगारियं पव्वइत्तए, वयंणं चाउद्दसट्टमुद्दिपुण्णिमासिणीसु पडिपन्नं पोसहं सम्मं अनुपालेमाणा विहरिस्सामो। थूलगंपाणाइवायं पञ्चक्खाइस्सामो, एवं थूलगंमुसावायंथूलगं अदिन्नादाणंथूलगंमेहुणं थूलगं परिग्गहं पञ्चक्खाइस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिविहेणं, मा खलु ममट्ठाए किंचि करेह वा करावेह वातत्यवि पच्चक्खाइस्सामो, तेणंअभोञ्चाअपिञ्चाअसिणाइत्ताआसंदीपेढियाओ पच्चारुहित्ता, ते तहा कालगया किं वत्तव्वं सिया-सम्मं कालगतत्ति? वत्तव्वंसिया, ते पाणावि वुचंतितेतसाविवुचंति तेमहाकायतेचिरहिइया, तेबहुतरगा पाणा जेहिं समणोवासगस्स सुपञ्चक्खायं भवइ, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपञ्चक्खायंभवइ, इतिसेमहयाओ जण्णंतु वयहतंचेवजावअयंपिभेदेसेनोनेयाउए भवइ। भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ, नो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ जाव पव्वइत्तए, नो खलु वयं संचाएमो चाउद्दसट्टमुद्दिट्टपुन्नमासिणीसु जाव अनुपालेमाणाविहरित्तए, घयं णं अपच्छिममारणंतियं संलेहणाजूसणाजूसियाभत्तपाणंपडियाइक्खियाजावकालं अनवकंखमाणाविहरिस्सामो, सव्वंपाणाइवायं पञ्चक्खाइस्सामोजावसव्वं परिग्गहं पच्चक्खाइस्सामोतिविहं तिविहेणं, मा खलुममट्ठाए किंचिवि जाव आसंदीपेढीयाओ पच्चोरुहित्ता एते तहा कालगया, किं वत्तव्वं सिया संमं कालगयत्ति?, वत्तव्वं सिया, ते पाणावि वुचंतिजाव अयंपि भेदे से नो नेयाउए भवइ । ____भगवं च णं उदा संतेगइया मणुस्सा भवंति, तंजहा-महइच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुप्पडियाणंदा जाव सव्वाओ परिग्गहाओ अप्पडिविरया जावज्जीवाए, जेहिं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484