Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
वग्धरणसाला - व्याघरणशाला-तोसलिविषये ग्राममध्ये शाला। बृह० १७५ अ वग्धसीह व्याघ्रसिंहः कुन्थुजिनप्रथमभिक्षादाता। आव ०
१४७ ॥
आगम - सागर - कोषः ( भाग : - ४)
वग्धा सनखचतुष्पदविशेषः प्रजा० ४५ वग्घाडीओ - उपहासार्थ रुतविशेषः । ज्ञाता० १४४ | वग्धारिअ - अवलम्बितः । जम्बू० १०| प्रलम्बितः । जम्बू० ७७ प्रलम्बमानः । औप० ५।
वग्घारिता- उष्णीकृत्यः । दशवै० ८७
वग्धारिय प्रलम्बितः । जीवा. १६० | अवलम्बितः । जीवा. २०६ | प्रलम्बितः । जीवा० २२७ | आवलम्बितः । जीवा० ३६१|प्रलम्बमानः। ज्ञाता० ४। व्याधारितं आर्द्रम् । आव ० ६५६ | प्रलम्बितः । राज० ३६ प्रलम्बितः । प्रज्ञा० ८६ | ज तिण्णि वा सपडत्ति जत्थ वा णेव्वं वासकप्पो गलति जत्थ वा वासकप्पं भेत्तृणं अंतो काउ य उल्लेति । निशी० ३५३ आ ।
वग्धारियपाणि- प्रलम्बितभुजः। भग० १७४ प्रलम्बभुजः ।
आव० ६४८।
वग्धारियपाणीर- प्रलम्बितभुजः । ज्ञाता० १५४) वग्धावच्च व्याघ्रपप्यं उत्तराषाढागोत्रम्। जम्बू. ५००| वाशिष्ठगोत्रे चतुर्थो भेदः । स्था० ३९० । वग्घावच्चसगोत्त- व्याघ्रापत्यसगोत्र
उत्तराषाढानक्षत्रगोत्रम्। सूर्य० १५०।
वग्घी- व्याघ्री, तत्प्रधाना विद्या, पठितसिद्धा विद्या । आव० ३१९|
वचनपरुषताव्यसन- खरपरुषवचनैः सर्वानपि
जनान्निर्विशेषमाक्रोशति । बृह० १५७ अ
वचनसम्पत्- आदेयवचनतादिचतुर्भेदभिन्ना सम्पत् ।
उत्त० ३९|
वच्चंत - व्रजन्तः । ज्ञाता० १८९ | वच्चंसी- वचो वशनं सौभाग्याद्युपेत यस्यास्ति स वचस्वी, अथवा वर्चः तेजः प्रभाव इत्यर्थस्तद्वान् वर्चस्वी ज्ञाता० ६ | वर्चः तेजः प्रभाव इत्यर्थस्तद्वान् वर्चस्वी राज० ११८१ वर्चस्वी विशिष्टभावोपेतः, वचस्वी-विशिष्टवचनयुक्तः । भग० १३६ । 'वचो' वचनं सौभाग्याद्युपेत यस्यास्ति स वचस्वी राज० ११८ वर्चस्वी: शरीबलोपेतः सम० १५६
मुनि दीपरत्नसागरजी रचित
[Type text]
-
वच्च- वचः वचनं सौभाग्याद्युपेतम् । वर्चः वा तेजः प्रभाव इति । औप० ३३१ पुरीषम् ओघ० १२२१ वर्चःविष्ठा दशकै० १६७ | वच्चं गिहस्स समततो निशी० १९२ अ तणविसेसो निशी. १२९ आ च्युतं विशिष्ट. वानम् राज० ९३ वर्चः तेजः राज० tta वच्चक- दर्भाकारम् । बृह. २०३ अ तृणरूपवाद्यविशेषः । जम्बू० १०१ | जीवा० २६६ |
वच्चसि - वर्चस्वो रूपवान्। आचा० ३६४। बच्चामेलिय- व्यत्यामेडितं कोलिकापायसवत्। आव ७३१॥ व्यत्याम्रेडितः । आव० १०३ | एकस्मिन्नेव शास्त्रेऽन्यान्य-स्थाननिबद्धान्येकार्थानि सूत्राण्येकत्र स्थाने समानीय पाठतो व्यत्याम्रेडितम् । आचारादिसूत्रमध्ये स्वमतिचर्चितानि तत्स दृशानि सूत्राणि कृत्वा प्रक्षिपतो व्यत्याम्रेडितम् । अस्थानविरतिकं वा व्यत्याम्रेडितम् । अनुयो० १५) बच्चायाहिति प्रत्यायास्यति आव० २१ वच्छ- वत्सो नाम विजयः । जम्बू० ३५२ | वत्सः - गोसुतः । ओघ० १४१ वृक्षः । उत्त० ३०९। वत्सः- आर्यजनपदविशेषः । प्रज्ञा० ५५| वच्छः तरुः । दशवै० १७ | वात्स्यंवत्स्यस्यापत्यं वात्स्यः । नन्दी• ४९ वक्षः-उरुः |
ज्ञाता० १९ |
वच्छग- वत्सकः-तर्णकः । पिण्ड० १३० | वच्छगविप्पक तृणविशेषः । त्वग्मेवं रजोहरणम् । व्यव
२०३ अ
वच्छगा- वत्सका-कौशाम्ब्युञ्जयिन्योरन्तराले नदी। आव० ६९९ |
वच्छभूमी वत्सभूमिः कौशाम्बीविषयः, मेतार्यगणधरजन्मभूमि । आव २५५
वच्छमित्ता व समित्रा काञ्चनकूटे देवी जम्बू० ३५31 वत्समित्रा षष्ठी दिक्कुमारीमहत्तरिका। जम्बू• ३८ वत्समित्रा अधोलोकवास्तव्या दिक्कुमारी आव० १२१| वच्छल्ल- वात्सल्यं साधर्मिकजनस्य
[162]
भक्तपानादिनोचित-प्रतिपत्तिकरणम् । उत्त० ४६७ । वात्सल्यं समानधार्मिकाणां प्रीत्योपकारकणम्। प्रज्ञा० १६। वात्सल्यं समानधार्मिक- प्रीत्युपकाराकरणम्। दशकै १०३1 आदरं । निशी० १४अ वात्सल्यंसमानधार्मिकस्याहारादिभिः प्रत्युप-करणम्। व्यक
"आगम- सागर- कोषः " [४]

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246