Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
दशवै० २५७| वर्णकालः आव० २५७॥ वर्ण:वर्णमाधिकृत्य | जीवा० १०७ । वर्णग्राहकं चक्षुरिन्द्रियम्, वर्ण्यते यथाऽवस्थितं वस्तुस्वरूपं निर्णीयतेऽनेनेति वर्ण कृष्णादिरूपं वा प्रज्ञा० १९९। वर्ण- गौरादि। आव ५६९| वर्ण्य-स्निग्ध-वर्णोपेतम् । ओघ० २११। वर्ण्यतेअकृयते वस्त्वनेनेति वर्णः। अनुयो. ११०) वर्ण:यशः। ओघ० ५३। वर्णः -वर्ण-तया यथात्म्यम् । औप० १०९। वर्ण श्लाघा, यथावस्थित-स्वरूपकीर्त्तनम् । जीवा० १८० । वर्णः - वर्णकनिवेशः । जीवा० २०४॥ वर्ण:वर्णकनिवेशः। जीवा उप९॥ वर्ण: यशः। ओघ० ५३३ वर्णनं वर्णः श्लाघनम् उत्त० १७ वर्ण:-लाघा उत्त० ५७९। वर्णकः-कम्पिल्लकादिः । आच० ३६३ | निशी० ११९अ। वर्ण्यते-प्रशस्यते येन स वर्णः साधुधारः । आचा० २१२॥ वर्णः सर्वदिग्गामी यशः । स्था० १३७ | जसो पभावितो भवति । निशी० ११९ आ । वर्ण:
आगम - सागर - कोषः ( भाग : - ४)
सुस्निग्धगोरत्वादिकः। उत्त० २६७।
वण्णओ - वर्णकः । सूत्र० २ | वर्णनग्रन्थः । जम्बू० ४८ | जा सुगंधा चंदाणादि चूर्णानि । निशी. ११६ । वण्णकाल- वर्णकालः वर्णश्चासौकालश्चेति। दशकै १ वण्णग- वर्णकं वर्णविशेषपादक लाधादिकम्। सूत्र ३३०| वण्णगविलेवण- वर्णकविलेपनं
मण्डनकारिकुकमादिविलेपनम् । औप. ६६।
वण्णफासजुत्त वर्णस्य स्पर्शयुक्तं
अतिशायिवर्णस्पर्शाभ्यां युक्तम् जीवा० २५३1 वण्णवज्झ- वर्णवध्यं-वर्णवाह्यम्। श्लाघावध्यं अशुभं
वा । भर०९० ।
वण्णवासा- वर्णवर्षः-चन्दनवर्षणम्। भग० २००| वण्णबुडी- वर्णवृष्टि:- चन्दनवृष्टिः । भग० १९९ | वण्णा वर्णाः ककादिव्यञ्जनानि प्रश्न. १९७ वण्णास- वर्णभेदविवक्षा-वर्णादेशः । जीवा० २३ | वण्णासी- वर्णादेशी-वर्णाभिलाषी । आचा० २१२ | वण्णावास- वर्णकव्यासः वर्णकविस्तरः । भग० १४५ । वर्णः श्लाघा यथावस्थितस्वरूपकीर्त्तनं तस्यावासोनिवासो ग्रंथपद्धतिरूपो वर्णकनिवेशः वर्णावासो, वर्णव्यासोवर्णक ग्रन्थविस्तरः । जम्बू० २२| वर्णकव्यासो वर्णकविस्तारः । उपा० २०| वर्णावास:वर्णकनिवेशः । जीवा० २८९ वर्णावासः वर्णस्य श्लाघा
•
मुनि दीपरत्नसागरजी रचित
[Type text]
यथावस्थितस्वरूपकीर्तनस्य निवासः, वर्णकनिवेशः । जीवा. १८०
वह अन्धकवृष्णिः । द्वारिकाधिपतिः यादवविशेषः ।
अन्त० ३
वहिदसा - निरयावलिकायां पञ्चमवर्गः । निर० ३ | वहिपुंगव वृष्णिपुङ्गवः यादवप्रधानः । उत्तः ४९० वही- तृतीयलोकान्तिकः । स्था० ४३२ | वहिन - वैरोचनविमानवासी तृतीय लोकान्तिकदेवः । भग० २७१ | वह्नि। आव० १३५। वह्नि-तृतीयो लोकान्तिकदेवः ।
ज्ञाता० १५१।
वहीदसा अन्धकवृष्णिदशा-अन्धकवृष्णिनराधिपकुले ये जातास्तेऽपि अन्धकवृष्णयः तेषां दशा:अवस्थाश्चरितम-तिसिद्धिगमनलक्षणा यासु ग्रन्थपद्धतिषु वर्ण्यता अन्धक- वृष्णिदशाः । अन्धकवृष्णिवक्तव्यताप्रतिपादिका दश अध्ययनानि । नन्दी० २०८
वत स्थूलप्राणातिपातविरमणादि स्था० २३६ व्रतानिसप्तशिक्षाव्रतानि। स्था- २३६|
वतिओ सविसतातो गतो नि०चु० ८१ आ वतिकर- सुदासुद्धाणं मेलओ निशी. ९९ अ वतिकलिओ कोणेसु भिण्णो निशी १२५ अ वतिकार - संसग्गी | निशी० १६१ अ ।
वतिक्कमो मर्यादातिक्रमः । बृह० १९४अ वतिज्झाणं । निशी० ४९ आ
[168]
-
वतिता गोउलं निशी० ९६ आ
वतिर वज्रं कीलिका स्था० ३५01
वनिरोअण तृतीयं लोकान्तिकविमानम्। स्था० ४३२ | वतिसंकिलेस संक्लेशविशेषः स्था० ४८९। वतिस्ससि वदिस्यति-उपदेशस्यति जाता० १५८० वतीदिसं निशी २४३ आ
वत्त- जं अतीते काले इयाणि दशकै २८ वृत्तं-अतिक्रान्म् ।। दशवै० ६२॥ वृत्तः जातः । प्रश्न० ८६ । वत्रंसूत्रवलनकम्। औप. २०| व्यक्तंअक्षरस्वरस्फुटकरणतो यद् गीयते। जीवा॰ १९४। व्यक्तं अक्षरस्वरस्फुटकरणात्। जम्बु० ४०। वृत्तःएकवारं प्रवृत्तः व्यव. ४४१ अ वर्त्त सूत्रवलनकम्। जम्बू. ११०) व्यक्तः संजातश्मश्रु बृह० ८८ आ
*आगम - सागर- कोष" (४)

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246