Book Title: Agam Sagar Kosh Part 04
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text)
वियंभिय- विजृम्भितः प्रबलीभूतः । ज्ञाता० ६५ वियंभिया विजृम्भिता । ज्ञाता० १५७| विय व्ययो विगमः मानुषत्वादिपर्यायः स्था० ३४६ । विच्च विज्ञानम् । स्था० ४६५% विद्वान् विदितवेदयः । सूत्र० ४०
वियइ विगतिर्विगमः । स्था० २०१
वियक्क वितर्कः पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा। स्था॰ १९१। वितर्कः-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तद् भग० ९२६ ॥ वितर्कःविकल्पः औप. ४४ वितर्कः पूर्वगतश्रुताश्रयी व्यञ्जनरूपोऽर्थरूपो वा विकल्पः । औप० ४४॥ वितर्क:मीमांसा सूत्र ३९५ स्था० १९१ वियक्का वितर्का मीमांसा स्वोत्प्रेक्षितासत्कल्पना । सूत्र०
३६|
वियक्खण- विचक्षणः चरणपरिणामवान् । दशकै० ९९| वियक्खणा- विज्जभीरूणो । दशवै० ४१ | वियक्खमाण- विविधं सर्वासु दिक्षु पश्यत् । ओघ० १२७१ वियच्चा विगतेः प्रागुक्तत्वादिह विगतस्य विगमवतो जीवस्य मृतस्येर्त्यः अर्चा-शरीरं विगताच विवर्चाविशिष्टोपपत्ति-पद्धतिर्विशिष्ट भूषा वा स्था० २०१ विग्रह व्यावृत्तं निवृतमपगतम् । सम० ४। मत्तः । आव ० ७१६ | निकलः । आव० ६७६ ।
वियदृइ- व्यवर्त्तते-रुष्यति वा । आव० ५६७ । प्रमाद्यति - स्खलति । आव० ७०१ |
वियहछउम व्यावृत्तं निवृत्तमपगतं छद्म-शठत्वमावरणं वा यस्यासौ व्यावृत्तउद्मा भग०७ वियदृच्छउम व्यावृत्तच्छद्या व्यावृत्तं निवृत्तमपगतं छद्रांशठत्वमावरणं वा यस्य स तथा तेन
आगम - सागर - कोषः ( भाग : - ४)
व्यावृत्तछद्मः । सम० अ
वियट्टमाण- विवर्तमानो- विचरन् । ज्ञाता० ६९ | वियट्टितए विवर्तितुं आसितुम्। आचा० ३६५ वियट्ठ- विकृष्टं दूरम्। ज्ञाता० १| वियड- विकटं प्रासुकम्। आचा० ३०५| विकटं प्रकटम् । सूत्र. ६७। विकटं प्रासुकोदकम्। सूत्र• १६२१ विकटंविगतजीवम्। सूत्र० १८१ । विकटं प्रभूतम् । सूत्र० ३१२ विवृत्तं - अनावृतम् । स्था. १५७ समयभाषया जलम् । स्था० ३१३ | विकटम् । आव ३५४१ मदयम् आक• ८५४
मुनि दीपरत्नसागरजी रचित
[Type text]
विकृतं - वहन्यादिना विकारं प्रापितम्। उत्त॰ ८६। विकटः- विस्तीर्णः । ज्ञाता० १६०
एकपञ्चाशत्तममहाग्रहः । स्था० ७९ | विकटःपञ्चाशत्तममहाग्रहः । जम्बू• ५३५१ विकटं- जालम् । भग० ६६८| विकटो-विस्तीर्णः । भग० ६७३ | पानकाहारः । स्था. १३९। ववगयजीवियं निशी. १९६अ। निशी. १०१ आ। व्यपगतजी-वम्। निशी० ११८ आ । मज्झतं । निशी० ३५ अ । व्यपगतजीवम् । निशी. १८८अ मंडवो । निशी० ६९ आ । विकटो- विस्तीर्णः । उपा० २५ ॥ विकटं-सूक्ष्ममतिगम्यतया दुर्भेदम्। पिण्ड- ८१। विकटः शीतोदकलक्षणं विकट जलम्। सम० ४०% विकटं-मध्यम् । उत्त० २१११। विकटं-मध्यम् । पिण्ड ८२ विकटं विस्तीर्णः । जीवा० २७१।
वियडगिह- विवृतगृहं- अनावृत्तं गृहम् । बृह० १७९ अ वियडघड- चित्रघटम् । उत्त० २६३ ॥
वियडजाण- विवृतयानं-तल्लटकवर्जितशकटम्। भग०
५४७ |
वियडण विकटनं आलोचना। बृह० १४ अ वियडणा आलोयणा । निशी० ५१ अ विकटना आलोचना आव० ७६५१ विकटना-आलोचना। ओघ० १७५१ विकटना-आलोचना ओघ० २२५| विकटनाआलोचना । पिण्ड० १२६ ।
[215]
वियडत- विकटयन्- सम्यगालोचनम् । पिण्ड० १४८ | वियडपाओ - विकटपादः परस्परबह्वन्तरालपादः । पिण्ड० १२५|
वियडभाव विकटभावः प्रकटभावः। दशवे. २३३| वियडभावा शुद्धभावाः । मरणः ।
वियडभोड़ विकटे प्रकटप्रकाशे दिवा न रात्रावित्यर्थः, दिवाऽपि चाप्रकाशदेशे न भुङ्क्तेअशनाद्यभ्यवहरतीति विकटभोजी । सम० २० | व्यावृत्ते सूर्ये भुङ्क्ते इत्येवंशीलो व्यावृत्तभोजी प्रतिदिन भोजीत्यर्थः । भग० ११८ । अरात्री भोजी उपा० १६। विकटभोजी प्रकाशभोजी। आव० ६४७ | वियडा विवृता विपरीता । स्था० १२२ ॥ विवडावाइ विकटापाती वृत्तवैताढ्यः पर्वतः जीवा०
३२६|
वियडित्ता प्रावृत्य आव० ६८६ ।
-
"आगम- सागर-कोषः " (४)

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246