________________
180 आवश्यकहारिभद्रीया पगडीओ बंधति हस्सठितियाओ य दीहठितियाओ करेइ मंदाणुभावा य तिवाणुभावाओ करेइ, अप्पामाओ बहुपदेसाओ करेइ । एवंकारी य नियमा दीहकालं संसारं निवत्तेइ । अहवा नाणायारविराहणाए दसणविराहणा, णाणदसणविराहणाहिं नियमा चरणविराहणा, एवं तिण्ड विराहणाए अमोक्खे, अमोक्खे नियमा संसारो, तम्हा असज्झाइए ण सज्झाइधमिति गाथार्थः ॥ १४१५ ॥ असज्झाइयनिजुत्ती कहिया भे धीरपुरिसपन्नत्ता । संजमतवडगाणं निग्गंथाणं महरिसीणं ॥ १४१६ ॥ असज्झाइयनिजुतिं जुजंता चरणकरणमाउत्ता । साह्न खवेंति कम्मं अणेगभवसंचियमणंतं ॥ १४१७ ॥
असज्झाइयनिजुत्ती समत्ता॥ व्याख्या-गाथाद्वयं निगदसिद्धं ॥ १४१६-१४१७ ॥ अखाध्यायिकनियुक्तिः समाप्ता॥
तथा सज्झाए न सज्झाइयं तस्स मिच्छामिदुक्कडं' तथा स्वाध्यायिके-अस्वाध्यायिकविपर्ययलक्षणे न स्वाध्यायितं । इत्थमाशातनया योऽतिचारः कृतस्तस्य मिथ्यादुष्कृत
एयं सुत्तनिबद्धं अत्थेणऽण्णपि होति विण्णेयं । तं पुण अब्वामोहत्थमोहओ संपवक्खामि ॥१॥ तेत्तीसाए उवरि चोत्तीसं बुद्धवयणअतिसेसा । पणतीस वयणअतिसय छत्तीसं उत्तरज्झयणा ॥२॥ एवं जह समवाए जा सयभिसरिक्ख
प्रकृतीनाति इस्वस्थितिकाश्च दीर्घस्थितिकाः करोति मन्दानुभावाश्च तीब्रानुभावाः करोति अल्पप्रदेशाग्रा बहुप्रदेशाम्राः करोति, एवंकारी - नियमात दीर्घकालिकं संसार निर्वयति, अथवा ज्ञानाचारविराधमायां दर्शनविराधना ज्ञानदर्शनविराधनयोर्नियमाचरण विराधना, एवं श्रयाणां चिराधनयाऽमोक्षः, अमोक्षे नियमात् संसारः, तस्मादस्वाध्यायिके न स्वध्येयमिति होइ सततारं । तथा चोक्तं-सयभिसया नक्खत्ते सएगतारे तहेव पण्णत्ते ॥ इय संखअसंखेहिं तहय अणंतेहिं ठाणेहिं॥३॥संजममसंजमस्स य पडिसिद्धादिकरणाइयारस्स । होति पडिक्कमणं तू तेत्तीसेहिं तु ताई पुण ॥४॥ अवराहपदे सुत्तं अंतग्गय होति णियम सबेवि। सम्वो वइयारगणो दुगसंजोगादि जो एस ॥५॥ एगविहस्सासंजमस्सऽहव दीहपज्जवसमूहो । एवऽतियारविसोहि काउं कुणती णमोकारं ॥६॥
णमो चउवीसाए इत्यादि, अथवा प्राकनाशुभसेवनायाः प्रतिक्रान्तः अपुनःकारणाय प्रतिक्रामन् नमस्कारपूर्वक प्रतिक्रमन्नाहनमो चउवीसाए तित्थगराणं उसमादिमहावीरपजवसाणाणं ( सूत्रम् )
नमश्चतुर्विंशतितीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः, प्राकृते षष्ठी चतुर्थ्यर्थ एव भवति, तथा चोक्त"बहुवयणेण दुवयणं छठिविभत्तीऍ भन्नइ चउत्थी । जह हत्था तह पाया नमोऽत्थु देवाहिदेवाणं ॥ १॥” इत्थं नमस्कृत्सस्य प्रस्तुतस्य व्यावर्णनायाह
इणमेव निग्गंथं पावयणं सच्चं अणुसरं केवलियं पडिपुण्णं नेआउयं संसुद्धं सल्लगत्तणं सिद्धिमग्गं मुत्सिमग्गं निजाणमग्गं निव्वाणमग्गं अवितहमविसंधिं सव्वदुक्खप्पहीणमग्गं, इत्थं ठिया जीवा सिझंति बुझंति मुचंति परिनिव्वायंति सव्वदुक्खाणमंतं करेंति ( सूत्रं )
बहुवचनेन द्विवचनं षष्ठीविभक्त्या भण्यते चतुर्थी । यथा हस्तौ तथा पादौ नमोऽस्तु देवाधिदेवेभ्यः ॥ १॥ 'इदमेवेति सामायिकादि प्रत्याख्यानपर्यन्तं द्वादशाङ्ग वा गणिपिटकं, निग्रंन्धाः-बाह्याभ्यन्तरग्रन्थनिर्गताः साधवः निर्ग्रन्थानामिदं नैर्ग्रन्थ्यं 'प्रावचन मिति प्रकर्षणाभिविधिनोच्यन्ते जीवादयो यस्मिन् तत्प्रावचनम् , इदमेव नैर्ग्रन्थ्यं प्रावचनं किमत आह-सतां हितं सत्यं, सन्तो-मुनयो गुणाः पदार्था वा सद्भूतं वा सत्यमिति, नयदर्शनमपि स्वविषये सत्यं भवत्यत आह-'अणुत्तरं ति नास्योत्तरं विद्यत इत्यनुत्तरं, यथावस्थितसमस्तवस्तुप्रतिपादकत्वात् उत्तममित्यर्थः, यदि नामेदमीत्थम्भूतमन्यदप्येवम्भूतं भविष्यतीत्यत आह-केवलियं' केवलमद्वितीयं नापरमित्थंभूतमित्यर्थः यदि नामेदमित्थभूतं. तथाप्यन्यस्याप्यसंभवादपवर्गप्रापकैर्गुणैः प्रतिपूर्ण न भविष्यतीत्यत आह-'पडिपुन्नं ति प्रतिपूर्णमपवर्गप्रापकैर्गुणैतमित्यर्थः, भृतमपि कदाचिदात्मभरितया न तन्नयनशीलं भवि. व्यतीत्यत आह-'नेयाउयति नयनशीलं नैयायिक, मोक्षगमकमित्यर्थः, नैयायिकमप्यसंशुद्धं-सकीर्णं नाक्षेपेण नैयायिकं भविष्यति इत्यत आह-'संसुद्धं'ति सामस्त्येन शुद्धं संशुद्धं, एकान्ताकलङ्कमित्यर्थः, एवंभूतमपि कथश्चित्तथास्वाभाव्यान्नालंभवति बन्धननिकृन्तनाय (इदमपि तथा ) भविष्यतीत्यत आह-'सल्लगत्तणं'ति कृन्ततीति कर्त्तनं शल्यानि-मायादीनि तेषां कर्त्तनं, भवनिबन्धनमायादिशल्यच्छेदकमित्यर्थः, परमतनिषेधार्थ त्वाह'सिद्धिमग्गं मुत्तिमग्गं' सेधनं सिद्धिः-हितार्थप्राप्तिः सिद्धार्गः सिद्धिमार्गः, मोचनं मुक्तिः-अहितार्थकर्मविच्युतिस्तस्या मार्गो मुक्तिमार्ग इति, मुक्तिमार्ग-केवलज्ञानादिहितार्थप्राप्तिद्वारेणाहितकर्मविच्युतिद्वारेण च मोक्षसाधकमिति भावना, अनेन च केवलज्ञानादिविकलाः सकर्मकाश्च मुक्का इति दुर्नयनिरासमाह, विप्रलिपत्तिनिरा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org