Book Title: Agam 35 Chhed  02 Bruhatkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 13
________________ (३६) बृहदकप्पो छेयसुतं (३) उ. ३,४ [५] अडिच्या '९०५ | १९ । नो कप्पइ निग्गंथाण वा निग्गंथीण वा अंतरगिहंसि इमाई पंच महव्वयाई सभावणाई आइक्खित्तए वा जाव पवेइत्तए वा नन्नत्थ एगनाएण वा जाव एगसिलोएण वा, सेवि य ठिच्चा, नो चेव णं अठ्ठिच्चा '९१३' | २० | नो कप्पइ निग्गंथाण वा निग्गंधीण वा पाडिहारियं सेज्जासंघारगं आयाए अपडिह संपव्वइत्ताए '९२५’|२१| नो कप्पड़ निग्गंथाण वा निग्गंधीण वा सागारियसंतियं सेज्जासंधारगं आयाए अहिगरणं (२४१) कट्टु संपव्वइत्तए, कप्पड़ निग्गंथाण वा निग्थीण वा पाडिहारियं वा सागारियसंतियं वा सेज्जासंघारयं आयाए विगरणं कट्टु संपव्वइत्तए '९३० ॥२२॥ इह खलु निग्गंथाण वा निग्गंथीण वा पाडिहारिए वा सागारियसंतिए वा सेज्जासंथारए विप्पणसेज्जा (परिभठ्ठे सिया) से य अणुगवेसियव्वे सिया, से य अणुगवेसमाणे लभेज्जा तस्सेव पडि (अणुप) दायव्वे सिया, से य अणुगवेसमाणे नो लभेज्जा एवं से कप्पड़ दोच्चंपि उग्गहं अणुण्णवेत्ता परिहारं परिहरित्तए '९६४ | २३ | जद्दिवसं च णं समणा निग्गंथा सेज्जासंधारयं विप्पजहति तद्दिवसं चणं अवरे समणा निग्गंथा हव्वमागच्छेज्जा स च्चेव ओग्गहस्स पुव्वाणुन्नवणा चिठ्ठइ अहालन्दमवि उग्गहं | २४| अत्थि या इत्थ केइ उवस्स्यपरियावन्नए अचित्ते परिहरणारिहे स चेव उग्गहस्स पुब्वाणुन्नवणा चिठ्ठइ अहालन्दमवि उग्गहं '१७८ | २५ | से वत्थुसु अव्वावडेसु अव्वोगडेसु अपरपरिग्गहीएस सच्चेव उग्गहस्स पुव्वाणुन्नवणा चिठ्ठइ अहालन्दमवि उग्गहं । २६ । से वत्थुसु वावडेसु वोगडेसु परपरिग्गहीएसु भिक्खुभावस्स अठ्ठाए दोच्चंपि उग्गहे अणुन्नवेयव्वे सिया अहालन्दमवि उग्गहं ‘११०४।२७। से अणुकुड्डेसु वा अणुभित्तीसु वा अणुचरियासु वा अणुफरिहासु वा अणुपंथेसु वा अणुमेरासु वा सच्चेव उग्गहस्स पुव्वाणुन्नवणा चिठ्ठइ अहालन्दमवि उग्गहं ' १११० । २८ । से गामंसि वा जाव रायंहाणीए (संनिवेसंसि) वा बहिया सेण्णं संनिविठ्ठे पेहाए कप्पड़ निग्गंथाण वा निग्गंधीण वा तद्दिवसं भिक्खायरियाए गंतूणं पडिनियत्तए, नो से कप्पइ तं रयणिं तत्थेव उवाइणावेत्तए, जो खलु निग्गंथे वा निग्गंधी वा तं स्यणि तत्थेव उवाइणावेइ उवाइणावेंतं वा साइज्जइ से दुहओ वीइक्कममाणे आवज्जइ चाउम्मासियं परिहारठ्ठाणं अणुग्घाइयं ' ११५५ | २९ | से गामंसि वा जाव संनिवेसंसि वा कप्पइ निग्गंथाण वा निग्गंथीण वा सव्वओ समंता सक्कोसं जोयणं उग्गहं ओगिण्हित्ताणं चिठ्ठित्तएत्तिबेसि '११९२' ★★★ ३० ॥ तइओ उद्देसो ३ ॥ ★★★ तओ अणुग्धाइया पन्नता तंजहा-हत्थकम्मं करेमाणे मेहुणं पडिसेवमाणे राइभोयणं भुञ्जमाणे '९२ |१| तओ पारंचिया पन्नत्ता तंजहा दुठ्ठे पारंचिए पमत्ते पारंचिए अन्नमन्नं करेमाणे पारंचिए '१८१' |२| तओ अणुवठ्ठप्पा पं० तं० साहम्मियाणं तेन्नं करेमाणे परधम्मियाणं तेन्नं करेमाणे हत्थायालं दलमाणे ' २६२ | ३ | तओ नो कप्पन्ति वात्तए ०-पण्ड की वाइए '३१४ |४| एवं मुण्डावेत्तए सिक्खावेत्तए सेहावित्तए उवठ्ठावेत्तए संभुत्तिए संवासित्तए '३२१ |५| तओ नो कप्पन्ति वाएत्तए तं० अविणीए विगईपडिबद्धे अविओसवियपाहुडे, तओ कप्पन्ति वाएत्तए तं० विणीए नो विगईपडिबद्धे विओसवियपाहुडे '३३५११६। तओ दुस्सन्नप्पा पं० तं० दुठ्ठे मूढे बुग्गाहिए '३५८'।७। तओ सुस्सन्नप्पा पं० तं० अदुठ्ठे अमूढे अवुग्गाहिए '३६० १८ । निग्गंधं च णं गिलायमाणं माया वा भगिणी वा धूया वा पलिस्सएज्जा तं च ग्गिन्थे साइजेज्जा मेहणुपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारठ्ठाणं अणुग्घाइयं । ९ । निग्गंधिं च णं गिलायमाणिं पिया वा भाया वा पुत्ते वा पलिस्सएज्जा तं च निग्गन्थी साइज्जेज्जा मेहुणपहिसेवणपत्ता आवज्जइ चाउम्मासियं परिहारठ्ठाणं अणुग्घाइयं '३८७ | १० | नो कप्पइ निग्गन्थाण वा निग्गन्थीण वा असणं वा० पढाए पोरिसीए पडिग्गाहेत्ता चउत्थं पच्छिमं पोरिसिं उवाइणावेत्तए, से य आंच्च उवाइणाविए सिया तं नो अप्पणा भुञ्जज्जा नो अन्नेसिं अणुप्पदेज्जा एगन्तमन्ते बहुफासुए पएसे (थंडिले) पडिलेहित्ता पमज्जित्ता परिठ्ठवेयव्वे सिया, तं अप्पणा भुञ्जमाणे अन्नेसिं वा दल (अणुप्पदे) माणे आवज्जइ चाउम्मासियं परिहारठ्ठाणं इयं । ११ । नो कप्पड़ निग्गन्थाण वा निग्गन्थीण वा असणं वा० परं अद्वजेयणमेराए उवाइणावेत्तए, से य आहच्च उवाइणाविए सिया तं नो अप्पणा भुञ्जेज्जा नो अन्नेसिं अणुप्पदेज्जा एगन्तमन्ते बहुफासुए पएसे पडिलेहित्ता पमज्जित्ता परिठ्ठवेयव्वे सिया, तं अप्पणा भुञ्जमाणे अन्नेसिं वा दलमाणे आवज्जइ चाउम्मासिय परिहारठ्ठाणं उग्घाइयं ‘४३९ | १२ | निग्गन्थेण य गाहावइकुलं पिण्डबायपडियाए अणुप्पविठ्ठणं अन्नयरे अचित्ते अणेसणिज्जे पाणभोयणे पडिग्गहिए सिया अत्थि य Education International 2010 03 For Private & Personal Use Only फ्र YOகாகககககககது www.jainelibrary SELLS LEG 4 5 44 45 45 SELEYON

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18