Book Title: Agam 35 Chhed  02 Bruhatkalpa Sutra Shwetambar Agam Guna Manjusha
Author(s): Gunsagarsuri
Publisher: Jina Goyam Guna Sarvoday Trust Mumbai

View full book text
Previous | Next

Page 16
________________ (३६) बृहदकप्पो छेयसुन (३) उ. ४.५ - अणु ॐॐॐॐॐॐॐॐॐ जव संतासु वा उप्पिंसेवणमायाए कप्पइ निग्गन्थाण वा निग्गन्धीण वा तहप्पगारे उवस्सए हेमन्तगिम्हासु वत्थए | ३० | से तणेसु वा जाव संताणएसु अहेरयणिमुक्कामउडेसु नो कप्पर निग्गन्थाण वानिग्गन्थीण वा तहप्पगारे उवस्सए वासावासं वत्थए । ३१ । से तणेसु वा जाव संताणएस उप्पिरयमणिमुक्कमउडेसु कप्पइ निग्गन्थाण वा निग्गंधीण वा तहप्पगारे उवस्सए वत्थपत्ति बेमि '८०५१३२ ॥ चउत्थो उद्देसओ ४ || देवे य इत्थिरूवं विउव्वित्ता निग्गन्धं पडिग्गाहेजा तं च निग्गन्थे साइज्जेज्जा मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्धाइयं । १ । देवे य पुरिसरूवं विउव्वित्ता निम्गन्थिं पडिग्गहेज्जा तं च निग्गन्थे साइज्जेज्जा मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारट्ठाणं अणुग्धाइयं । २ | देवी य इत्थिरूवं विउव्वित्ता निग्गन्थं पडिग्गाहेज्जा तं च निग्गन्थे साइज्जेज्ना मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारठ्ठाणं अणुग्घाइयं | ३ | देवी य पुरिसरूवं विउव्वित्ता निग्गन्धिं पडिग्गाहेज्जा तं च निग्गन्थी साइज्जेज्जा मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं परिहारठ्ठाणं अणुग्घाइयं '४४ |४ | भिक्खू य अहिगरणं कट्टु तं अहिगरणं अविओसवेत्ता इच्छेज्ना अन्नं गणं उवसंपज्जित्ताणं विहरित्तए, कप्पइ तस्स पञ्च राइंदियाई छेयं कट्टु परिणिव्वविय २ दोच्चंपि तमेव गणं पडिनिज्जाएयव्वे सिया, जहा वा तस्स गणस्स पत्तियं सिया '१०० | ५ | भिक्खू य उग्गयवित्तीए अणत्थमियसंकप्पे संथडिए निव्विइगिच्छासमावण्णेणं अप्पाणेणं असणं वा० पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा सूरिए अत्थमिए वा सेजं च आसयंसि जं च पाणिसि जं च पडिग्गहे तं विगिञ्चमाणे वा विसोहेमाणे वा नो अइक्कमइ, तं अप्पणा भुञ्जेमाणे अन्नेसिं वा दलमाणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारठ्ठाणं अणुग्घाइयं । ६ । भिक्खू य उगयवित्तीए अणत्थमियसंकप्पे संथडिए विइगिच्छासमावन्नेणं अप्पाणेणं असणं वा० पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेज्ना - अणुग्गए सूरिए अत्थमिए वा, से जं च आसयंसि जं च पाणिसि जं च पडिग्गहे तं विगिञ्चमाणे वा विमोहेमाणे वा नो अइक्कमइ, तं अप्पणा भुञ्जमाणे अन्नेसिं वा दलमाणे राइभोयपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारठ्ठाणं अणुग्घाइयं । ७| भिक्खू य उग्गयवित्तीए अणत्थमियसंक्पे असंथडिए निव्विइगिच्छसमावण्णेणं अप्पाणेणं असणं वा० पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा० जाणेज्जाअग्ग सूरिए अत्थमिए वा, से जं च आसयंसि जं च पाणिसि जं च पडिग्गहे तं विगिञ्चमाणे वा विसोहेमाणे वा नाइक्कमइ, तं अप्पणा भुञ्जमाणे अन्नेसिं वा दलमाणे राइभो० चाउम्मासियं परिहारठ्ठाणं अणुग्घाइयं | ८ | भिक्खू य उग्गयवित्तीए अणत्थमियसंकप्पे असंथडिए विइगिच्छासमावन्नेणं अप्पाणेणं असणं वा० पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेज्जा - अणुग्गए सूरिए अत्थमिए वा, से जं च मुहे जं च पाणिसि जं च पडिग्गहंसिं तं विगिञ्चमाणे वा विसोहेमाणे वा न अइक्कमइ, तं अप्पणा भुञ्जमाणे अन्नेसिं वा दलमाणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारठ्ठाणं अणुग्घाइयं ' १४५' | ९| इह खलु निग्गन्थस्स वा निग्गन्थीए वा राओ वा वियाले वा सपाणे सभोयणे उग्गाले आगच्छेज्जा तं विगिञ्चमाणे वा विसोहेमाणे वा नो अइक्कमइ, तं उग्गिलित्ता पच्चोगिलमाणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारठ्ठाणं '१७७ । १० । निग्गन्थस्स य गाहावइकुलं पिण्डवायपडियाए अणुप्पविठ्ठस्स अंतो पडिग्गहंसि से पाणे वा बीए वा रए वा परियावज्जेज्जा तं च संचाएइ - विगिञ्चित्तए वा विसोहित्तए वा तओ पुव्वामेव आलोइय २ विसोहिय २ तओ संजयामेव भुञ्जेज्ज वा पिएज्ज वा, तं च नो संचाएइ विगिञ्चत्तए वा विसोहेत्तए वा तं नो अप्पणा भुञ्जेज्जा नो अन्नेसिं दावए एगन्ते बहुफासुए पएसे थंडिले पडिलेहित्ता पमज्जित्ता परिवेयव्वे सिया २१३ |११| निग्गन्थस्स यगाहावइकुलं पिण्डवायपडियाए अणुप्पविठ्ठस्स अंतो पडिग्गहगंसि दए वा दगरए वा दगफुसिए वा परियावज्जेज्जा से य उसिणे भोयणजाए परिभोत्तव्वे सिया, से य नो उसिने सीए भोयणजाए तं नो अप्पणा भुञ्जेज्जा नो अन्नेसिं दावए एगन्ते बहुफासुए पएसे थंडिले पडिलोहित्ता पमज्जित्ता परिवेयव्वे सिया ‘२३५’।१२। निग्गन्थीए य राओ वा वियाले वा उच्चारं वा पासवणं वा विगिञ्चमाणीए वा विसोहेमाणीए वा अन्नयरे पसुजाइय वा पक्खिजाइए वा अन्नयरं इन्दियजायं परामुसेज्जा तं च निग्गन्थी साइज्जेज्जा हत्थकम्मपडिसेवणपत्ता आवज्जइ चाउम्मासियं परिहारठ्ठाणं अणुग्धाइयं । १३ । निग्गन्थीए य राओ वा वियाले वा उच्चारं वा GK566666666666 [4 श्री आगमगुणमंजूषा १४४८०

Loading...

Page Navigation
1 ... 14 15 16 17 18