Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्ति सूत्रे
छाया - तावत् कथं ते मण्डलान्मण्डलं संक्रामन् संक्रामन् सूर्यश्वारं चरति आख्यात इति वदेत् । तत्र खलु इमे द्वे प्रतिपत्ती प्रज्ञप्ते । तत्रैके एवमाहुः १ । तावन्मण्डलान्मण्डलं संक्रामन् संक्रामन् सूर्यो भेदघातेन संक्रामति । एके एवमाहुः १ || एके पुनरेवमाहुः २ ॥ तावन्मण्डलान्मण्डलं संक्रामन् संक्रामन् सूर्यः कर्णकलं निवेष्टयति ॥ तत्र ये ते एवमाहुः, तावन्मण्डलान्मण्डलं संक्रामन् संक्रामन् भेदघातेन संक्रामति तेषां खलु अयं दोषः । तावद् येनान्तरेण मण्डलान्मण्डलं संक्रामन् संक्रामन् सूर्यो भेदघातेन संक्रामति, एतावतीं च खलु अद्धां पुरतो न गच्छति । पुरतोऽगच्छन् मण्डलकालं परिभवति, तेषां खलु अयं दोषः । तत्र येते एवमाहुः तावत् मण्डलान्मण्डलं संक्रामन् संक्रामन् सूर्यः कर्णकलं निर्वेष्टयति, तेषां खलु अयं विशेष:, तावद् येनान्तरेण मण्डलान्मण्डलं संक्रामन् सूर्यः कर्णकलं निर्वेष्टयति एतावतीं च खलु अद्धां पुरतो गच्छति, पुरतो गच्छन् मण्डलकालं न परिभवति, तेषां खलु अयं विशेषः, तत्र ये ते एत्रमाहुः मण्डलान्मण्डलं संक्रामन् सूर्यः कर्णकलं निर्वेष्टयति, एतेन नयेन ज्ञातव्यम् । नैव खल इतरेण || सू० २२ ॥
२८४
॥ द्वितीयस्य प्राभृतस्य द्वितीयम् प्राभृतप्राभृतम् |
॥
टीका - द्वितीयप्राभृतस्य प्रथमप्राभृतप्राभृते सूर्यस्य तिर्यग्गमनहेतुं प्रभूतं प्रतिपाद्य सम्प्रति- 'तिरिच्छा किं च गच्छ' इत्येतस्य द्वितीयस्य प्राभृतस्य द्वितीयेऽस्मिन् 'भेयघre कण्णकला' भेदघातः कर्णकला, एतद्विषये 'अद्धमंडलसंठि' इत्येतस्यान्तर्भेदस्य मण्डलान्तरे संक्रमणं व्यमिति तद्विषयकं प्रश्नसूत्रमाह - तद्यथा - 'ता कहं ते मंडलाओ मंडल संक्रममाणे संकममाणे सूरिए चारं चरs, आहिताति वज्जा' तावत् कथं ते मण्ड
दूसरा प्राभृतप्राभृत
टीकार्थ- दूसरे प्राभृत के प्रथम प्राभृतप्राभृत में सूर्य के तिर्यग्गमन के हेतु को सविस्तर रूप से प्रतिपादित करके अब (तिरिच्छा किं च गच्छइ) इस विषय को संबन्धित करते इस प्रथम प्राभृत के दूसरे प्राभृतप्राभृत में (भेयघाए कण्णकला) भेघात कर्ण कला इस विषय में (अद्धमंडल संठिइ) इस विषय का अन्तर्भेद जो मंडलान्तर में संक्रमण कहे हैं, इस विषय को उपस्थित करते हुवे सूत्रकार प्रश्नसूत्र कहते हैं - (ता कहं ते मंडलाओ मंडल संकममाणे संकम
ટીકા :-ખીન પ્રાતના પહેલા પ્રાભૃતપ્રામૃતમાં સૂર્યના તિગ્ગમનના હેતુને सविस्तर रीते प्रतिपाहित पुरीने हुये (तिरिच्छा किंच गच्छइ) मा विषयना संबंधने सगता या जीन आवृतना जीन आवृतप्राभृतमां (भेयघाए कण्णकला ) भेट घातला या विषया संबंधां (अद्धमंडल संठि) मा विषयना अन्तर्भे भउदान्तरमा सभ
अडेस छे मे विषयने उपस्थित उरतां सूत्रभर प्रश्न सूत्र हे छे. (ता कहं ते मंडलाओ मंडल संकममाणे संक्रममाणे सूरिए चारं चरइ आहितेति वएज्जा) हे लगवन् भापना भतथी
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૧