Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशप्तिप्रकाशिका टीका सू० २७ षष्ठं प्राभृतम्
५३७ 'मंडलं अट्ठारसहिं तीसेहिं छेत्ता' मण्डलम् अष्टादशभिस्त्रिंशद्भिः शतैश्छित्वा ॥-मण्डलं -प्रत्येकमण्डलमष्टादशभिस्त्रिंशद्भिः-त्रिंशदधिकै रष्टादशभिः शतैः-१८३० भागैश्छित्वाविभज्य ।। कथमेतावद्भिरेव भागै विभज्यते इति शङ्कापरिहारः प्रथममेव दत्त इति ॥ 'तया णं अट्ठारसमुहुत्ता राई भवइ दोहिं एगद्विभागमुहुत्तेहिं उणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिए' तदा खलु अष्टादशमुहूर्ता रात्रि भवति द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्यामूना, द्वादशमुहूत्तों दिवसो भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामधिकः ॥ तदासर्वबाह्यानन्तरातिनद्वितीयमण्डलभ्रमणकाले खलु इति निश्चितं द्वाभ्यामेकषष्टिभागमुहर्ताभ्यामूना अष्टादशमुहर्ता रात्रि भवति, तथा च द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यामधिको द्वादशमुहर्त्तप्रमाणो दिवसो भवति, दिनमानं वृद्धयुन्मुखं, रात्रिमानं च क्षयोन्मुखं भवतीत्यर्थः, १८--रात्रिमानम् । १२ +3 दिनमानमिति ॥ 'से पविसमाणे सुरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ' सः प्रविशन् सूर्यों द्वितीयेऽहोरात्रे
(मंडलं अट्ठारसहिं तीसेहिं सएहिं छेत्ता) मंडल को अठारहसो तीस से विभक्त कर के माने प्रत्येक मंडल को १८३० अढारसो तीस से विभक्त कर के इत्यादि पूर्वकथित प्रकार से समज लेवें इतना ही प्रमाण से क्यों विभक्त किया जाय इस शंका का स्पष्टता से वहां के प्रकरण में कथन कर ही दिया है।
(तया णं अट्ठारसमुहत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहत्ते दिवसे भवइ दोहिं एगहिभागमुहत्तेहिं अहिए) सर्वाभ्यन्तर मंडल के दूसरे मंडल के भ्रमण काल में इकसठिया दो मुहूर्त प्रमाणवाली रात्री होती है तथा इससठिया दो मुहूर्त भाग अधिक बारह मुहूर्त प्रमाण का दिवस होता है अर्थात् दिनमान की वृद्धि होती है एवं रात्रिमान हास के ओर होता है। १८३ रात्रिमान १२ ३ दिनमान होता है (से पविसमाणे सूरिए दोच्चंसि अहोरत्तसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं
(मंडलं अद्वारसहिं तीसेहिं सएहिं छेत्ता) भने मासा जीसथी मामीन मेटर દરેક મંડળના ૧૮૨૦ અઢારસે ત્રીસ ભાગ કરીને ઈત્યાદિ પહેલાં કહેલ પ્રકારથી સમજી લેવું. આટલા જ પ્રમાણના કેમ ભાગ કરવામાં આવે છે? એ શંકાની સ્પષ્ટતા માટે ત્યાં સ્પષ્ટતા કરેલી જ છે.
(तया गं अट्ठारसमुहुत्ता राई भवइ दोहिं एगद्विभागमुहुत्तहिं ऊणा दुवालसमुहुत्ते दिवसे भवइ दोहिं एगद्विभागमुहुत्तेहिं अहिए) साल्यातरमना मी भाभा मेसिया બે મુહૂર્ત ભાગ ન્યૂન અઢાર મુહૂર્ત પ્રમાણની રાત્રી હોય છે. તથા એકસડિયા બે મુહૂર્ત ભાગ વધારે ભાર મુહૂર્ત પ્રમાણને દિવસ હોય છે. અર્થાત્ દિનમાનની વૃદ્ધિ થાય છે. અને રાત્રિમાન ન્યુન થાય છે. ૧૮૬ રાત્રીમાન ૧૨ દિનમાન થાય છે, એટલે કે हिनमान वा त२३ भने रात्रिमान घटया त२३ डाय छे. (से पविसमाणे सूरिए दोच्चंसि
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧