Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad

View full book text
Previous | Next

Page 757
________________ आचारचिन्तामणि-टीका अध्य० १ उ. ७ सु. ४ वायुकायविराधनादोषः ६९७ कार्यों पचारात् । एवमग्रेऽपिबोध्यम् । तथा-एषः वायुशस्त्रसमारम्भः, मोहः विपर्यासः -अज्ञानम् । तथा एष एव मार-मरणं निगोदादिमरणरूपः । तथा एष एव नरकः नारकजीवानां दशविधयातनास्थानम् । इत्यथ एतदर्थं ग्रन्थमोहमरणनरकरूपं घोरदुःखफलं प्राप्यापि पुनः पुनरेतदर्थमेव, लोकः अज्ञानवशवी जीवः गृद्धा लिप्सुरस्ति । यद्वा गृद्धा भोगाभिलाषी, लोका-संसारी जीवः, इत्यर्थ-एतदर्थमेव अन्यमोहमरणनरकार्थमेव प्रवर्तत इति शेषः । लीकः पुनः पुनः कर्मबन्धाद्यर्थमेव प्रवर्तत इति यदुक्तं, तत् कथं ज्ञायते ? इति जिज्ञासायामाह-'यदिमम्.' इत्यादि । यद्यस्माद् विरूपरूपैः नानाविधैः शस्त्रैः पूर्वोक्तप्रकारैः वायुकर्मकार्य का उपचार करके कर्मबंध के कारण को मूल में कर्मबंध कहा है । आगे भी इसी प्रकार समझ लेना चाहिए । तथा यह वायुकाय का समारंभ अज्ञानरूप है, यह निगोद आदि में मृत्यु का कारण है, और नरक है अर्थात् नारकीय यातनाओं का स्थान है। ग्रंथ, मोह मरण और नरकरूप धोर दुःखमय फल पाकर भी अज्ञानी जीव बार-बार इसी की लालसा करते हैं । अथवा भोगों के अभिलाषी संसारी जीव इस ग्रंथ, मोह, मरण और नरकरूप फल के लिए ही प्रवृत्ति करते है । लोग कर्मबंध के लिए ही पुनः-पुनः प्रवृत्ति करते हैं, यह जो कहा है सो किस प्रकार जाना जाय ? ऐसी जिज्ञासा होने पर कहते हैं:--'यदिमम्' इत्यादि । __ क्यों कि नाना प्रकार के, वायुकाय की विराधना करने वाले सावध व्यापार કાર્યને ઉપચાર કરીને કમબંધનાં કારણને મૂલમાં કર્મબંધ કહેલ છે. આગળ પણ આ પ્રકારે સમજી લેવું જોઈએ. તથા એ વાયુકાય સમારંભ અજ્ઞાનરૂપ છે. એ નિગદ આદિમાં મૃત્યુનું કારણ છે (અર્થાત નિગદમાં લઈ જવાવાળો છે) અને નરક છે. અર્થાત્ નારકીય યાતનાઓનું સ્થાન છે. ગ્રંથ, મેહ, મરણ અને નરકરૂપ ઘેર દુખમય ફલ પ્રાપ્ત કરીને પણ અજ્ઞાની જીવ વારંવાર એની લાલચ કરે છે, અથવા ભેગોના અભિલાષી સંસારી જીવ આ ગ્રંથ, મેહ, મરણ અને નરકપ ફલ માટેજ પ્રવૃત્તિ કરે છે. લેક’ કર્મબંધ માટેજ પુનઃ પુનઃ પ્રવૃત્તિ કરે છે. એ પ્રમાણે જે કહ્યું છે તે 8वी शत नए सय १ मेवी ज्ञासा थdi ४ छ-' यदिमम् ' त्याहि. કેમકે નાના પ્રકારથી વાયુકાયની વિરાધના કરવાવાળા સાવઘવ્યાપારદ્વારા તે प्र. आ-८८

Loading...

Page Navigation
1 ... 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801