Book Title: Agam 01 Ang 01 Acharanga Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
६९८
आचारागसूत्रे समारम्भेण वायुकायोपमर्दनरूपसावधव्यापारण, इमंचायुकाय विहिनस्ति । तथावायुशस्त्रं समारभमाणः-व्यापारयन् , अन्यान् पृथिवीकायादीन् , अनेकरूपान् स्थावरांस्वसांच, प्राणान् माणिनः विहिनस्ति-उपमर्दयति ॥ मू० ४ ॥
वायुशस्त्रं समारभमाणा अनेकविधान् जीवान् कथं विहिंसन्ति, तत् च प्रतिबोधयितुं श्रीसुधर्मा स्वामी पाह-' से बेमि.' इत्यादि ।
मूलम्से बेमि-सति संपाइमा पाणा आहच्च संपयंति य, फरिसं च खलु पुट्ठा एगे संघायमावति । जे तत्थ संघायमावज्जति, ते तत्थ परियावज्जति । जे तस्थ परियावज्जति ते तत्थ उदायति ॥ सू०५॥
छायातद् ब्रवीमि-संति संपातिमाः प्राणाः, आहत्य संपतन्ति च, स्पर्श च खलु स्पृष्टा एके संघातमापधन्ते । ये तत्र संघातमापधन्ते, ते तत्र पर्यापद्यन्ते । ये तत्र पर्यापद्यन्ते ते तत्रापद्रावन्ति ॥५॥
द्वारा वे वायुकाय का घात करते हैं। तथा वायुकाय के शस्त्रों का प्रयोग करते हुए पृथ्वीकाय आदि अनेक प्रकार के स्थावरों का, तथा त्रस जीवों का उपमर्दन करते है ।सू. ४॥
वायुकाय के शस्त्रों का प्रयोग करने वाले नाना प्रकार के जीवों की हिंसा कैसे करते हैं ? यह बतलाने के लिए श्री सुधर्मा स्वामी कहते हैं:-'से बेमि.' इत्यादि ।
मूलार्थ--वह मैं कहता हूँ-एकाएक उडकर पड़ने वाले जीव हैं जो अचानक आपडते हैं, और वायुकाय से स्पृष्ट होकर कोई-कोई संघात को प्राप्त होते हैं । जो संघात को प्राप्त होते हैं उनका शरीर सिकुड जाता है, मूर्छित हो जाते हैं, वे मर भी जाते हैं । सू० ५ ॥
વાયુકાયને ઘાત કરે છે. તથા વાયુકાયના શોને પ્રયોગ કરતા થકા પૃથ્વીકાય આદિ અનેક પ્રકારના સ્થાવર તથા ત્રસજીનું ઉપમન (નાશ કરે છે. સૂ. જો
વાયુકાયના શસ્ત્રોના પ્રવેગ કરવાવાળા નાના પ્રકારના જીની હિંસા કેવી રીતે ४२ छ १ मे मतावा भाटे श्री सुधी स्वामी ४१ छ:-' से बेमि.' त्यादि
મૂલાથ–હું તે કહું છું—એકાએક (ઓચિંતા) ઉડીને પડવાવાળા જીવ છે. તે અચાનક આવી પડે છે, અને વાયુકાયથી પૃષ્ટ થઈને કઈ-કઈ જથારૂપે થાય છે. જે સંઘાત-સમુદાય-જથારૂપમાં પ્રાપ્ત થાય છે, તેનું શરીર સંકેચાઈ જાય છે, મૂછિત થઈ જાય છે, અને તે મરી પણ જાય છે. તે સૂ. ૫