Book Title: Adhyatma Rahasya
Author(s): Jugalkishor Mukhtar
Publisher: Veer Seva Mandir Trust
View full book text
________________
अध्यात्मरहस्यकी पद्यानुक्रमणी
अ, आ
अनन्तानन्तचिच्छक्ति- अमुहन्तमरज्यन्तअविद्या विद्यया मय्याअहमेवाऽहमित्यन्तअहमेवाहमित्यात्मआप्तोपज्ञमहष्टेप्ट
५७ | नमः सद्गुरवे तस्मै
न मे हेयं न चादेयं निजलक्षणतो लक्ष्य निर्विकल्पस्वसंवित्ति
निश्चियात् सच्चिदानन्द- ४१ १३ निश्चित्याऽनुभवन् हेयं ६३
उपयोगश्चितः स्वार्थ
बन्धतः सुगती खायः ४० उपयोगोऽशुभो राग
बुद्धयाऽऽधानाच्छ्रद्दधानः २७ एकमेकक्षणे सिद्धं
बोध-रोधादिरूपेण ग, च
भ, म गुणपर्यायवद्रव्य
भवितव्यतां भगवती चेतनोऽहमिति द्रव्ये
भव्येभ्यो भजमानेभ्यो तत्त्वविज्ञान-वैराग्य
भावयेच्छुद्रचिद्रूप
३७ तत्त्वार्थाभिनिवेशनिर्णय- ५ भाव्यतेऽभीरणमिष्टार्थ- ७० तदर्थमेव मथ्येत २३ मामेवाऽहं तथा पश्यन् तदेव तस्मै कस्मैचित्
य तदैकापथ परं प्राप्तो ६८ यतीवेऽङ्गादि तवृद्धि- ७२ तस्य लक्षणमन्त - यथा जातु जगन्नाऽई
यथास्थितार्थान्पश्यन्ती दारादिवपुरप्येवं . ५६ | यदचेतत्तथानादिद्रव्य तथा सदा सर्व ४५ यदा यदधितिष्ठामि ध्वस्ते मोहतमस्यन्वर्डशा ५५ | यदेव ज्ञानमर्थेन
५४

Page Navigation
1 ... 131 132 133 134 135 136 137