Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
प्रक्रियाकोशः
७७३
सुरपथ
--..-mona
manumunana
"गृह्णन् भूमि सुखेनाभूत्,
सुभूमो नामतस्ततः ।" सुम-.-११२४-पुष्य.
द्र० कुसुमशब्दः ।
* सुष्ठु माति इति सुमंसूते फलमिति “रुक्मग्रीष्म-" (उणा-३४६) इति मे निपात्यते । सुमति-धु-२६-ते नामना पायमा तीय"४२.
* शोभना मतिरस्य इति सुमतिः, यद्वा गर्भस्थे जनन्या: सुनिश्चिता मतिरभूदिति सुमतिः । सुमति-धु-५२-मध्यावीशीना १3 मा लगवान.
* शोभना मतिरम्य इति सुमतिः। सुमधुर--२६६-मत्यन्त मधुर। ६.
D सान्त्व।
* सुष्टु मधुर इति सुमधुरम् । सुमन-५-११७४-.
0 गोधूम।
* सुष्टु मन्यते इति सुमनः अच् । सुमनस्-'-८८-हेव.
द्र० अमरशब्दः ।
* शोभनं मना येषां ते सुमनसः सकल्पमात्रण लब्धसिद्धित्वात् मलिनसङ्कसाभावाद्वा सुष्टु मान्यन्ते इति वा “विहायस्सुमनसू"-(उणा-९७६) इत्यसन्तो निपात्यते। सुमनसू-न-(०५.4.)-११२५-५.
द्र० कुसुमशब्दः ।
* सुष्ठु मान्यते पूज्यते आभिः इति सुमनसः स्त्रीलिङ्गी वा बहुवचनान्तश्र “विहायस्सुमनस्-" (उणा९७६) इत्यसि निपात्यते । 'सुमनस्'-.-११४७ यभेदी.
द्र० जातिशब्दः। (सुमनस)-.-९४-७४ श्रेय देव. 'सुमना-स्त्री-११४७-यमी.
द्र० जातिशब्दः । सुमित्र-धु-३८-श्री मुनिसुव्रत स्वामी म. ना पिता.
... |
* शोभनानि मित्राणि अस्य इति सुमित्रः । सुमित्रभू---६९२-१२ यवती.
० सगर ।
* सुमित्रविजयाद् भवति इति सुमित्रभूः । सुमेरु-पु-१०३२-सुमेरु ५वत.
द्र० कर्णिकाचलशब्दः ।
* सुमेरुमें रोरभिन्नार्थः इन्द्रो महेन्द्रवत् । सुयशम्म्-स्त्री-४०-श्री मन तनाय नी भाता.
* शोभनं यशोऽस्याः इति सुयशाः । सुयामुन-.-२१९-(शे. ७६)-विष्णु.
द्र० अच्युतशब्दः। सुर-(प.प.)- --८८-हेव,
द्र० अमरशब्दः ।
* सुरत् ऐश्वर्यदीप्त्योः , सुरन्तीति सुराः, "नाम्यु"-॥५।१।५४॥ इति कः, सुन्वन्तीति वा 'ऋज्यजितञ्चि-” (उणा-३८८) इत्यादिना कित् रः, सुष्टु राजन्त इति वा, "क्वचित्"-1५।१।१७१।। इति डः, सुराएषामस्तीति वा “अभ्रादिभ्यः" ||७२। ४६॥ इत्यप्रत्ययः, यतोऽधिजा सुरा तैः पीतेति प्रसिद्धिः । 'सुरङ्गा'-स्त्री-९८५-सुरंग
सुरुङ्गा, सन्धिला, [सन्धि शि. ८६] । सुरज्येष्ठ-पु-२१३-थमा.
द्र० अजशब्दः।
* सुराणां ज्येष्ठः इति सुरज्येष्ठः । (सुरण)-पु-१९८९-९२ ४-६.
। अर्शोधन, सूरण, कन्द । सुरत-न.-५३६-आमही.
द्र० कामकेलिशब्दः।
* सुख रमन्तेऽत्र शोभनं रतं वा सुरतम् । सुरपति-धु-१८-(प.) न्द्र. सुरपथ-५-१६३-माश.
ट्र० अनन्तशब्दः।
*सुराणां देवानां पन्थाः इति सुरपथः यौगिकत्वात् देववत्म।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544