Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 491
________________ प्रक्रियाकोशः सेकपात्र -न. - ८७८ - नावांथी पाणी उयवानुं साधन, डोस. [ सेचन । सेकिम - 1. - १९९०-भूजे. द्र० मूलकशब्दः । * सेकेन निर्वृत सेकिम " भावादिमः" ||६| ४|२१|| इतीमः | सेक्तृ-५ -५१६-पति, स्वाभी. द्र० धवशब्दः । * सिञ्चति इति सेक्ता । सेचन- १. - ८३७ ४ वगेरेथी अग्निनु सिंचन २ ते. घार, सेक । * सेचनं वृतादिनाऽमः प्रोक्षणम् । सेचन-न.-८७८-नावमांथी पाणी यवानु साधन, डोस. [] सेकपात्र । * सिच्यते उदच्यतेऽनेन इति सेचनम्, येन नावा जलमुद्भियते क्वचित् । सेतु-५-९६५-५स. द्र० आलिशब्दः । *सीयते बध्यते इति सेतुः पुंलिङ्गः “कृतिकम्य- " ( उणा - ८७२ ) इति तुन् । मेना- स्त्री - ३९ - श्री संभवनाथ लाना भाता. * सह इनेन जितारिस्वामिना वर्तते इति सेना । सेना - स्त्री - ७४५ - १२४२, सैन्य. द्र० अनीकशब्दः । * सिनोति इति सेना " सेर्वा - " ( उणा - २६२ ) इति नः, सह इनेन वर्तते वा । सेना - स्त्री - ७४८- पतिथी त्रगुणलु वधारेस२४२. * पत्तेः संबन्धिभिरिभायैः क्रमेण त्रिगुणितैः सेनादीनि नामानि क्रमेण भवन्ति तेन पत्तिस्त्रिगुण Jain Education International सेवा सेनाङ्ग -1 - ७५१ - सेनाना यार अंग, [हाथी, घोडा, २थ, पहाति]. * सेनाया अङ्गमवयवः इति सेनाङ्ग गजादि । सेनानी - ५ - २०८ - अर्तिय. द्र० अग्निभूशब्दः । * सेनां नयति इति सेनानीः । सेनानी - ५ - ७२५ -सेनापति. _ चतुरङ्गबलाध्यक्ष, दण्डनायक । * सेनां नयति ईष्टे इति सेनानीः, " क्विप् - " ||५|१|१४८ || इति क्विपू । सेनामुख--'.- ७४८ - सेनाथीत्रण गायु सैन्य. * • सेनात्रिगुणा सेनामुखम् । सेनारक्ष - ( अ.व.)-५-७६३-५डेरगीर, सैनिक. [] सैनिक, ( प्राहरिक ) । * सेनां रक्षन्ति इति सेनारक्षाः प्राहरिकाख्याः । सेराह - ५ - १२३८ - अमृत दूध वा वर्षावाम घोडो. ७८१ * सीरवदाहन्ति भुवं इति सेराहः । 'सोलु' - ५ - ११४० - मोटी गुंही. शेख, श्लेष्मातक । सेवक -५-४९६-सेव४ द्र० अनुचरशब्दः । * सेवते इति सेवकः । सेवन - न.-९१२ - सोयथी सीवपुते. D सीवन, स्यूति । * सेत्यते इति सेवनम् । सेवनी - स्त्री - ९११ - सोय. सूची (सूचि ) । * सीव्यतेऽनया इति सेवनी । सेवा - स्त्री - ४९६ - लडित, सेवा. द्र० आराधनाशब्दः । * सेवनं इति सेवा । (सेवा) - स्त्री- ८६६-सेवा, थारी. सेवावृत्ति, श्वजीविका । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544