SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७७३ सुरपथ --..-mona manumunana "गृह्णन् भूमि सुखेनाभूत्, सुभूमो नामतस्ततः ।" सुम-.-११२४-पुष्य. द्र० कुसुमशब्दः । * सुष्ठु माति इति सुमंसूते फलमिति “रुक्मग्रीष्म-" (उणा-३४६) इति मे निपात्यते । सुमति-धु-२६-ते नामना पायमा तीय"४२. * शोभना मतिरस्य इति सुमतिः, यद्वा गर्भस्थे जनन्या: सुनिश्चिता मतिरभूदिति सुमतिः । सुमति-धु-५२-मध्यावीशीना १3 मा लगवान. * शोभना मतिरम्य इति सुमतिः। सुमधुर--२६६-मत्यन्त मधुर। ६. D सान्त्व। * सुष्टु मधुर इति सुमधुरम् । सुमन-५-११७४-. 0 गोधूम। * सुष्टु मन्यते इति सुमनः अच् । सुमनस्-'-८८-हेव. द्र० अमरशब्दः । * शोभनं मना येषां ते सुमनसः सकल्पमात्रण लब्धसिद्धित्वात् मलिनसङ्कसाभावाद्वा सुष्टु मान्यन्ते इति वा “विहायस्सुमनसू"-(उणा-९७६) इत्यसन्तो निपात्यते। सुमनसू-न-(०५.4.)-११२५-५. द्र० कुसुमशब्दः । * सुष्ठु मान्यते पूज्यते आभिः इति सुमनसः स्त्रीलिङ्गी वा बहुवचनान्तश्र “विहायस्सुमनस्-" (उणा९७६) इत्यसि निपात्यते । 'सुमनस्'-.-११४७ यभेदी. द्र० जातिशब्दः। (सुमनस)-.-९४-७४ श्रेय देव. 'सुमना-स्त्री-११४७-यमी. द्र० जातिशब्दः । सुमित्र-धु-३८-श्री मुनिसुव्रत स्वामी म. ना पिता. ... | * शोभनानि मित्राणि अस्य इति सुमित्रः । सुमित्रभू---६९२-१२ यवती. ० सगर । * सुमित्रविजयाद् भवति इति सुमित्रभूः । सुमेरु-पु-१०३२-सुमेरु ५वत. द्र० कर्णिकाचलशब्दः । * सुमेरुमें रोरभिन्नार्थः इन्द्रो महेन्द्रवत् । सुयशम्म्-स्त्री-४०-श्री मन तनाय नी भाता. * शोभनं यशोऽस्याः इति सुयशाः । सुयामुन-.-२१९-(शे. ७६)-विष्णु. द्र० अच्युतशब्दः। सुर-(प.प.)- --८८-हेव, द्र० अमरशब्दः । * सुरत् ऐश्वर्यदीप्त्योः , सुरन्तीति सुराः, "नाम्यु"-॥५।१।५४॥ इति कः, सुन्वन्तीति वा 'ऋज्यजितञ्चि-” (उणा-३८८) इत्यादिना कित् रः, सुष्टु राजन्त इति वा, "क्वचित्"-1५।१।१७१।। इति डः, सुराएषामस्तीति वा “अभ्रादिभ्यः" ||७२। ४६॥ इत्यप्रत्ययः, यतोऽधिजा सुरा तैः पीतेति प्रसिद्धिः । 'सुरङ्गा'-स्त्री-९८५-सुरंग सुरुङ्गा, सन्धिला, [सन्धि शि. ८६] । सुरज्येष्ठ-पु-२१३-थमा. द्र० अजशब्दः। * सुराणां ज्येष्ठः इति सुरज्येष्ठः । (सुरण)-पु-१९८९-९२ ४-६. । अर्शोधन, सूरण, कन्द । सुरत-न.-५३६-आमही. द्र० कामकेलिशब्दः। * सुख रमन्तेऽत्र शोभनं रतं वा सुरतम् । सुरपति-धु-१८-(प.) न्द्र. सुरपथ-५-१६३-माश. ट्र० अनन्तशब्दः। *सुराणां देवानां पन्थाः इति सुरपथः यौगिकत्वात् देववत्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy