Book Title: Abhidhan Vyutpatti Prakriya Kosh Part 02
Author(s): Purnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text ________________
श्वम्
७२६
अभिधानव्युत्पत्ति"अद्य श्वो वा भविष्यति ।”
श्वासहेति-श्री-३१३-निद्रा,
द्र० तन्द्राशब्दः । श्वस्-अ.-१५४२-(शे.२०२)-मावती असे, परभ हिवसे.
* श्वासा हेतयोऽस्यामिति श्वासहेतिः, अयं 0 [परश्चस शे.२०२] ।
मुप्तवाचकः इत्यन्ये। श्वसन-धु-११०६. वायु.
श्वित्र-.-४६६-योगी अदरोग. द्र० अनिलशब्दः ।
पाण्डुर. (वेत), कुष्ट । * श्वसन्त्यनेनेति श्वसनः ।
*श्वतते इति चित्र "ऋज्यजि-" (उणा-३८८) श्वसित-1.-१३६८- *वास, वासवानी जिया. | इति किद् रः । श्वास ।
श्वेत-न.-४०९-सरा भाग पाणी दी. * श्वसनं "क्लीवे" ॥५।३।१२३॥ इति भावे
7 (श्वेतरस)। क्ते श्वसितम् ।
* शेतते इति श्चतम्, श्रतरसमित्यपि । श्वान-पु-१२७९-तरे।.
श्वेत--.-१०४३-३५. द्र० अस्थिभुनशब्दः ।
द्र. कलधौतशब्दः । शामन आनः प्राणाऽस्या वानस्तान्टब्यादिः ।
* ऋतने इनि श्वेतम् , सिताद्यपि । श्वापद---१२१६-लिस ५३१.
प्रवेत----१३०२-२३६. [] व्याल ।
द्र० अजुनसन्दः । * शुनः पदमिवपदमस्येति श्वापदः "शुनः" ।।
* श्वेतते इति श्रेतः । ३।२।९०॥ इति दीर्घत्वम् ।
श्वेत-पु-१२०६-(शे.१७४)-1. श्वविध-स्त्री-१२९६-gी.
द्र० कपर्दशब्दः । शल्य, शलल, शल्यक ।
(श्वेत)--.-४६६-धागा । * श्वानं विध्यतीति वावित् “धन्युपसर्गस्य-” | चित्र, पाण्डुर, कुष्ट । ।।३।२।८६।। इति दीर्घः।
श्वेतकोलक-पु-१३४६-१९२१, ३६ भ७. श्वास--५७-भव सुगंधी वासहायते.
1 प्रोष्ठिन, शफर । તીર્થકરને ૩૪ પૈકી બીજે અતિય.
* श्रेतः कोल उत्सङ्गोऽस्यति श्वेतकोलकः । * श्वास उच्छ्वासनिश्वासम् ।
| श्वेतगज-यु-१७१-न्दनी अरावन साथी. श्वास--१३६८-यास.
द्र० अभ्रमातङ्गशब्दः । []श्वसित ।
* श्वेतश्चासौ गजश्च श्वेतगजः । * श्वसन श्वासः।
'श्वेतगरत'-५-१३२५-९स. श्वासप्रश्वासरोधन-.-८३-प्राणायाम, प्राणा
* ट्र० चक्राईगशब्दः । ને રોકવાની ક્રિયા, ૮ પીકી યોગનું ? શું અંગ.
श्वेतद्युति-धु-१०५-यन्द्रमा. 10 प्राणायाम, प्राणयम।
ट्र० अत्रिग्जशब्दः । * सत्यासने बाह्यस्य वायोराचमनमिति श्वासः,
श्वेताः युतयो यस्य स श्वेतद्युतिः यौगिकत्वात कोष्ट्रयस्य वायोनिःश्वसनं प्रश्वासः, तयो रोधनं गतिच्छेदः।। सितांशुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544