SearchBrowseAboutContactDonate
Page Preview
Page 1238
Loading...
Download File
Download File
Page Text
________________ (१२११) हिंडग अभिधानराजेन्द्रः। हिंडग पडिछाहिगरण तेणे, नद्दे खग्गड संगारो ॥ १७५॥ णां विज्ञानं तदप्येतेषां नास्तीति, ' आयरिया मग्गो , तदुभयं-सूत्रपौरुषीमर्थपौरू च कृत्वा बजन्ति, सुतं' त्ति त प्राचार्या मार्गतः-पृष्ठतो निर्गच्छन्तीति । ति सूत्रपौरुषी वा कृत्वा बजन्ति, अथ दूरतरं क्षेत्रं भवति गच्छद्भिश्च शकुना अपशकुना वा निरूपणीयाः, तत्रानतः पादानप्रहर एव पात्रप्रतिलेखनामकृत्वा बजन्ति, 'उ . पशकुनं प्रतिपादयन्नाह-(भा०) . गय ' त्ति उद्गतम्पपत्र एव वा सूर्ये गच्छन्ति , 'अणुग्गय मइलकुचेले अभं-गिएलए साण खुजवडमे य । त्ति अनुदते वा सूर्य रात्रायेव गच्छन्ति, 'परिच्छं' ति ते एए उ अप्पसत्था, हवंति खित्ताउ निंताणं ॥२॥ माधवस्तस्माद्विनिगताः परस्परं प्रतीक्षन्ते, 'अधिकरण ' | सिप्रश्वले साधवो न प्रतीक्षन्ते नतो मार्गमजानानाः पर नारी पीवरगम्भा, वड्डकुमारी य कट्ठभारो अ। परतः पूकुर्वन्ति, नेन च पूत्कृतेन लामो विबुध्यते, तत कासायवत्थ कुच्चं-धरा य कजं न साहेति ।।३।। साधिकरणं भवति, 'तेण' त्ति स्तेनका वा विबुद्धाः सन्तो मलिनः शरीरकपटैः कुनेलो-जीर्णकपटः 'अम्भंगिल्लिय' मोषणार्थ पश्चाद् व्रजन्ति, 'नट्ट' त्ति कदाचित्कश्चिन्नश्यति, ति रोहाभ्यक्तशरीरः श्वा यदि वामपावा दक्षिणपाश्व प्रततश्च प्रदोष पव सकारः क्रियरे, अमुकत्र विश्रमणं करि- यानि कुब्जो-चक्रः बडभो-वामनः , एनेउप्रशस्ता:-पीवप्यामः अमुकत्र भिक्षाममुकर. वसतिमिति । ततश्च रात्री- रगर्भा-प्रासन्नप्रसवकाला । शेषं सुगमम् । - गच्छद्भिः सङ्केतः क्रियते । 'स्वग्गूडे' त्ति कश्चित् खग्गू [चक्कयरम्मि भमाडो, भुक्खामारो य पंडुरंगम्मि । उप्रायो भवति, स इदं ब्रूते-यदुत साधूनां रात्रौ न युज्यते तच्चन्नि रुहिरपडणं, बोडियमसिए धुवं मरणं ] एवं गन्तुं पुनः, सास्ते, ततश्च 'संगारो'त्ति सङ्केतं खग्गूहाय प्रयच्छन्ति, यदुत त्वयाऽमुकत्र देशे अागन्तव्यमिति । जंबू चासमऊरे, भारद्दाए तहेव नउले अ। इदानीमस्या पच गाथाया भाष्यकृत् कांश्चिदवयवान् व्या दंसणमेव पसत्थं,पयाहिणे सव्यसंपत्ती ॥४॥ (भा.) ण्यानयति. तत्र प्रथमावयवं व्याख्यानयनाह सुगमा। पडिलेहतच्चिा बें-टियाउ काऊण पोरिसि करिति । नंदी तूरं पुस्म-स्स दंसणं संखपडहमद्दो य । चरिमा उग्गाहेउं, सोचा मझरिह वच्चंति ॥७६ ॥ भिंगारछत्तचामर, धयप्पडागा पमत्थाई ।।८।। (भा०) सुगमम् । नवरं- पूर्णकलशदर्शनं, ध्वज एक पताका ध्वजते हि साधवः प्रभातमात्र एव प्रतिलेखयित्वा उपधिकां पताका। पुनश्च वेण्टलिकां कुर्वन्ति-संवर्तयन्तीत्यर्थः। ततश्चानिक्षिसोपधय एव 'पोरिसिं करेंति' सूत्रपौरुषी कुर्वन्ति, 'च- समणं संजय दंत, सुमणं मोयगा दहिं। रिमा उग्गाहेउ' ति चरिमलायां पादानपौरुष्यां पात्रका- मीणं घंटं पडागं च,सिद्धमत्थं विगरे ॥८६॥ (भा०) णि उहाह्य-संयन्त्रयित्वा पुनश्चानिक्षिप्तरेव पात्रकैः ‘सो श्रमणः-लिङ्गमात्रधारी संयन:--सम्यक संयमानुष्ठाने य'त्ति श्रुत्या अर्थपौरुषी कृत्वेत्यर्थः । ततो मध्याहे वज यतः-यत्नपर: दान्तः-इन्द्रियनोइन्द्रिः सुमनसा-पु. न्तीति । ते च शोभन एवाति वजन्तीति । पाणि, शषं सुगमम् । अत एवाह-(भा०) गच्छंश्चासी- . .. तिहिकरणम्मि पसत्थे, नक्खत्ते अहिवइस्स अणुकूले। सेजातरेऽणुभासइ, आयरिओ मेसगा चिलिमिलीए । घेत्तूण निति वसभा, अक्खे सउणे परिक्खंता ॥८॥ अंतो गिदहन्तुवहिं, सारविअपडिस्सया पुब्धि ॥१८७।। 'तिथौ प्रशस्तायां , करणे' च बबादिके प्रशस्त नक्षत्रे व्रजनसमय शय्यातराननुभापते-बजाम इत्येवमादि श्रावा अधिपतेः-श्राचार्यस्य अनुकूल सति गृहीत्वा अक्षा चार्यः । सेसगा चिलिमिलीए अंतो' शेषाः साधवः विलिन प्राग् वृषभा निर्गच्छन्ति । किंकुर्वाणा अरा पाह-स मिलिण्याः-जवनिकायाः अन्तः--अभ्यन्तरे, किम् ?-उपधि उपे परिक्खंता' शकुनान्-प्रशस्तान् परीक्षमाणाः स- गृहन्ति-संयन्त्रयन्तीत्यर्थः । 'सारविअपडिस्सया पुब्धि' न्सो वृषभा निर्गच्छन्तीति पश्चादाचार्याः। ति किंविशिष्टाः सन्तम्त साधव उपधि गृह्णन्ति? -समार्जिकिं पुनः कारणं पश्चादाचार्या निर्गच्छति ?, तत्र कारण- तः-उपलिमः प्रतिश्रयो यैस्त समार्जितप्रतिश्रयाः 'पुदिय' माह-(भा०) प्रागेव; प्रथम मधेत्यर्थः। वासस्स य आगमणे, अवसउणे पठिया निवत्तंति । इदानी कः कियदुपकरणं गृह्णातीत्याहश्रोभावणा पवयणे, पायरिया मग्गो तम्हा ॥१॥ बालाई उवगरणं, जावइयं तरति तत्तिअं गिराहं । वर्षणं वर्षस्तस्यागमनं कदाचिद्भवति. अपशकुन वा दृए जहमण जहाजायं, सेसं तरुणा विरिंचिंति ॥८८ ॥ प्रस्थिता अपि निवर्तन्ते वृषभाः । यदि पुनराचार्या पव पालादयः, श्रादिशब्दाद्-वृद्वा गृह्यन्ते, ते हघुपकरणं यावप्राग् निर्गच्छन्ति ततोऽपशकुनदर्शने वृष्टौ च निवर्तमानस्य सतः किं भवति?. श्रत पाह- श्रोहावा .पवयणे १-चक्रधरे भ्रमणं क्षुधा मरखं च पाण्डुरा ।... . प्रवचने हीलना भवति, यदुत-यषि ज्योतिषिका- तच किन रुधिरपात वोटिकेशिते भुकं मरण! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy