Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ घण्टापथः। मापादयति, यथाऽग्निः सुवर्णे द्रक्ताम् / तथाहि-अग्निनिवृत्ती हेतुरुपलभ्यते, तस्मात्तदप्यन्यथाभवनं कर्महेतुकमेष्टव्यम्। तथा च सति तत्कृता सुवर्णे द्रवता निवर्तते / किञ्चित् पुनः क्वचित् अनिवw- कर्मवैकमभ्युपगम्यतां, किमन्तर्गडुना तद्धेतुतया कफाऽऽदिपरिणतिविकाराऽऽरम्भकम्। यथा-स एवाऽग्निः काष्ठे, न खलु श्यामतामात्रमपि विशेषाभ्युपगमेन? किश-अभ्यासजनितप्रसराः प्रायो रागाऽऽदयः / काष्ठे दहनकृतं तन्निवृत्तौ निवर्तते / कर्म चाऽऽत्मनि निवर्त्यविकाराऽऽ- तथाहि-यथा यथा रागाऽऽदयः सेव्यन्तेतथा तथाऽभिवृद्धिरेव तेषामुपरम्भकम् / यदि पुनरनिवर्त्यविकाराऽऽरम्भकं भवेत्तर्हि यदपि तदपि कर्मणा जायते, न प्रहाणिः। तेन समानेऽपि कफाऽऽदिपरिणति विशेष कृतं न कर्मनिवृत्तौ निवर्तेत, यथाऽग्निना श्यामतामात्रमपि काष्ठे तदवस्थेऽपि च देहे यस्येह जन्मनि परस्त्र वा यस्मिन् दोषेऽभ्यासः स तस्य कृतमग्निनिवृत्तौ / ततश्च यदेकदा कर्मणाऽऽपादितं मनुष्यत्वममरत्वं प्राचुर्येण प्रवर्तते, शेषस्तु मन्दतया, ततोऽभ्यास-संपाद्यकर्मोपचयहेतुका कृमिकीटत्वमज्ञत्वं शिरोवेदनाऽऽदि, तत्सर्वकालं तथैवावतिष्ठत, न चैतद् एव रागाऽऽदयो, न कफाऽऽदिहेतुका इति प्रतिपत्तव्यम् / अन्यच्च-यदि दृश्यते, तस्मान्निवर्त्यविकाराऽऽरम्भकं कर्म, ततः कर्मनिवृत्तौ रागाऽऽदी- कफहेतुको रागः स्यात्, ततः कफवृद्धौ रागवृद्धिः स्यात्, पित्तप्रकर्षे नामपि निवृत्तिः। अत्राऽऽहुर्बार्हस्पत्या:-"नैते रागाऽऽदयो लोभाऽऽदि- तापप्रकर्षवत्, न च भवति; तदुत्कर्षात्थपीडावाधिततया द्वेषस्यैव कर्मविपाकोदयनिबन्धनाः, किन्तु कफाऽऽदिप्रकृतिहेतुकाः।" तथाहि- दर्शनात् / अथ पक्षान्तरं गृह्णीथाः- यदुत न कफहेतुको रागः, किन्तु कफहेतुको रागः, पित्तहेतुको द्वेषः, बातहेतुकश्च मोहः / कफाऽऽदयश्च कफाऽऽदिदोषसाम्यहेतुकः। तथाहि-कफाऽऽदिदोषसाम्ये विरुद्धव्यासदैव सन्निहिताः, शरीरस्य तदात्मकत्वात्, ततो न वीतरागत्वसंभवः। ध्यभावतो रागोद्भवो दृश्यत इति / तदपि न समीचीनम् / व्यभिचारतदयुक्तम् / रागाऽऽदीनां कफाऽऽदिहेतुकत्वाऽऽद्ययोगात् / तथाहि-स दर्शनात् न हि यावत् कफाऽऽदिदोषसाम्यं तावत् सर्वदैव रागोद्भवोsतद्धेतुको, यो यं न व्यभिचरति, यथा धूमोऽग्निम्। अन्यथा प्रतिनियत- नुभूयते, द्वेषाऽद्युद्भवस्यानुभवात्। न च यद्भावेऽपियन्न भवति तत्तद्धेतुकं कार्यकारणभावव्यवस्थाऽनुपपत्तिः / न च रागाऽऽदयः कफाऽऽदीन् न सचेतसा वक्तुं शक्यम्। अपि च एवमभ्युपगमे ये विषमदोषास्ते रागिणो व्यभिचरन्ति, व्यभिचारदर्शनात्। तथाहि-वातप्रकृतेरपिदृश्येते रागद्वेषौ, न प्राप्नुवन्ति, अथ च तेऽपि रागिणो दृश्यन्ते, स्यादेतत्, अलं वैस्तकफप्रकृतेरपि द्वेषमोहौ, पित्तप्रकृतेरपि मोहरागौ, ततः कथं रागाऽऽदयः र्यात् / तत्त्वं निर्वच्मिशुक्रोपचयहेतुको रागो नान्यहेतुक इति / तदपि न कफाऽऽदिहेतुकाः? अथ मन्येथाः-एकैकाऽपि प्रकृतिः सर्वेषामपि दोषाणां युक्तम् / एवं ह्यत्यन्तस्त्रीसेवापरतया शुक्रक्षयतः क्षरत्क्षतजानां रागितान पृथग् पृथग्जनिका, तेनायमदोष इति। तदयुक्तम्। एवं सति सर्वेषामपि स्यात्। अथ वा-एतेऽपि तस्यामवस्थायां निकामं रागिणो दृश्यन्ते। किं जन्तूनां समरागाऽऽदिदोषप्रसक्तेः, अवश्यं हि प्राणिनामेकतमया प्रकृत्या च-यदि शुक्रस्य रागहेतुता, तर्हि तस्य सर्वस्त्रीषु साधारणत्वात् कयाचिद् भवितव्यम् / सा चाविशेषेण रागाऽऽदिदोषाणामुत्पादिकेति नैकस्त्रीनियतो रागः कस्यापि भवेत्, दृश्यते च कस्याप्येकस्त्रीनियतो सर्वेषामपि समानरागाऽऽदिताप्रसक्तिः। अथास्ति प्रतिप्राणि पृथक् पृथग- रागः। अथोच्यते-रूपातिशयलुब्ध स्तस्यामेव रूपवत्यामभिरज्यते, न वान्तरः कफाऽऽदीनां परिणतिविशेषः, तेन न सर्वेषां समरागाऽऽदिता- योषिदन्तरे। उक्तं च- "रूपा-तिशयपाशेन, विवशीकृतमानसाः / स्वां प्रसङ्गः। तदपि न साधीयः। विकल्पयुगलानतिक्रमात् / तथाहि- योषितं परित्यज्य, रमन्ते योषिदन्तरे।।१।।'' इति तदपि न मनोरमम् / सोऽप्यवान्तरः कफाऽऽदीनां परिणतिविशेषः सर्वेषामपि रागाऽऽदीना- रूपरहितायामपि क्वापि रागदर्शनात्। अथ तत्रोपचारविशेषः समीचीनो मुत्पादकः, आहोस्विदेकतमस्यैव कस्यचित्? तत्र यद्याद्यः पक्षस्तर्हि भविष्यति, तेन तत्राभिरज्यते। उपचारोऽपि च रागहेतुर्न रूपमेव केवलम्, यावत् स परिणतिविशेषः तावदेककालं सर्वेषामपि रागाऽऽदीनामुत्पाद- तेनायमदोष इति / तदपि व्यभिचारि / द्वयेनापि विमुक्तायां क्वचिद् प्रसङ्गः। न चैकका-लमुत्पाद्यमाना रागाऽऽदयः संवेद्यन्ते, क्रमेण तेषां रागदर्शनात्। तस्मादभ्यासजनितोपवयपरिपाकं कर्मव विचित्रस्वभाववेदनात् / न खलु रागाध्यवसायकाले द्वेषाध्यवसायो, मोहाध्यवसायो तया तदा तदा तत्तत्कारणापेक्षं तत्र तत्र रागाऽदिहेतुरिति कर्महतुका वा संवेद्यते। अथ द्वितीयः पक्ष:- तत्रापि यावत् स कफाऽऽदिपरिण- रागाऽऽदयः। एतेन यदपि कश्चिदाह- पृथिव्यादिभूतानां धर्मा एते तिविशेषस्तावदेक एव कश्चिद्रागाऽऽदिदोषः प्राप्नोति। अथ च तदवस्था रागाऽऽदयः। तथाहि-पृथिव्यम्बुभूयस्त्वे रागः, तेजोवायुभूयस्त्वे द्वेषः, एव कफाऽऽदिपरिणतिविशेषे सर्वेऽपि दोषाः क्रमेण परावृत्त्योपजाय- जलवायुभूयस्त्वे मोह इति / तदपि निराकृतमवसेयम्, व्यभिचारात् / माना उपलभ्यन्ते / अथादृश्यमान एव केवलकार्यविशेषदर्शनो- तथाहि-यस्यामेवावस्थायां द्वेषो मोहोऽपि तस्यामेव दृश्यते, ततएतदपि त्रीयमानसत्ताकस्तदा तदा तत्तद्रागाऽऽदिदोषहेतुः कफाऽऽदिपरि- यत्किश्चित् / तस्मात् कर्महेतुका रागाऽऽदयः / ततः कर्मनिवृत्ती णतिविशेषो जायते, तेन न पूर्वोक्तदोषावकाशः। ननु यदि स परिणति- | निवर्तन्ते / प्रयोगश्चात्रये सहकारिसंपाद्या यदुपधानादपकर्षिणस्ते विशेषः सर्वथाऽननुभूयमानस्वरूपोऽपि परिकल्प्यते, तर्हि कर्मैव किं तदत्यन्तवृद्धौ निरन्वयविनाशधर्माणी, यथा रोमहर्षाऽऽदयो वह्निवृद्धौ, नाभ्युपगम्यते? एवे हि लोकशास्त्रमार्गोऽप्याराधितो भवति / अपि च- भावनोपधानादपकर्षिणश्च सहकारिकर्मसंपाद्या रागाऽऽदय इति। यदपि स कफाऽऽदिपरिणतिविशेषः कुतस्तदा तदाऽन्यान्यरूपेणोपजायते, प्रागुपन्यस्तं प्रमाणम्-यदनादिमद् न तद्विनाशमाविशति, इति वक्तव्यम्। देहादिति चेत्, ननु तदवस्थेऽपि देहे भवद्भिः कार्यविशेष- यथाऽऽकाशम् / तदप्यप्रमाणम् / हेतोरनैकान्तिकत्वात्-प्रागभावेन दर्शनतस्तस्यान्यथाभवनमिष्यते, तत्कथं तद्देहनिमित्तम् ? नहि व्यभिचारात् / तथाहि-प्रागभावोऽनादिमानपि विनाशमाविशति, यदविशेषेऽपि यद्विक्रियते स विकारस्त तुक इति वक्तुं शक्यम्। नाप्यन्यो ___ अन्यथा कार्यानुत्पत्तेः / भावनाऽधिकारी च सम्यग्दर्शनाऽऽदिरत्नत्रय

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 1456