Book Title: Abhidhan Rajendra Kosh Part 04
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 37
________________ (26) घण्टापथः। गुणानुरागों, निभृतकायवागव्यापाराऽऽदिरूपम् / यदुक्तं दशवैकालिकटीकायाम्- "सूत्रार्थसाधनमहाव्रतधारणेषु, बन्धप्रमोक्षगमनाऽऽगमहेतुचिन्ता। पझेन्द्रियव्युपरमश्च दया च भूते, ध्यानं तु धर्ममिति संप्रवदन्ति, तज्ज्ञाः / / 1 // " आत्मनः स्वसंवेदनाग्राह्यमन्येषामनुमेयमाध्यात्मिकं तु तत्त्वार्थसंग्रहाऽऽदौ चातुर्विध्येन प्रदर्शितं, संक्षेपतोऽन्यत्र दशविधाम् / तद् यथा-"अपायोपायजीवाजीवविपाकविरागभवसंस्थानाऽऽज्ञाहेतुविचयानि चेति / " तथाहि दुष्टमनोवाक्कायव्यापारविशेषाणामपायः कथमनुमानं स्यादित्येवंभूतः संकल्पमबन्धो दोषपरिवर्जनस्य कुशलप्रवृत्तित्वादपायश्चियम्। तेषामेव कुशलानां स्वीकरणमुपायः स कथमनुमेयः स्यादिति संकल्पप्रबन्ध उपायविचयम् / असंख्येयप्रदेशाऽऽल्मकसाकारानाकारोपयोगलक्षणानादिस्वकृतकर्मफलोपभोगित्वाऽऽदिजीवस्वरूपानुचिन्तनं जीवविचयम् / धर्माधर्माऽऽकाशकालपुद्गलानामनन्तपर्यायाऽऽत्मकानामजीवानामनु चिन्तनमजीवविचयम / मूलोत्तरप्रकृतिभेदभिन्नस्य पुद्गलाऽऽत्मकस्य मधुरकटुफलस्य कर्मणः संसारिसत्त्वविषयविपाकविशेषानुचिन्तनं विपाकविचयम्। कुत्सितमिदं शरीरकं शुक्रशोणितममुद्-भूतमशुचिभृतघटोपममनित्यमपरित्राणं गदाशुचि नवछिद्रतथाऽशुचि आधेयाशौचं न किञ्चिदत्र कमनीयतरं समस्ति, किम्पाकफलोपभोगोपमाः प्रमुखरसिका विपाककटयः प्रकृत्या भङ्गुराः पराधीनाः सन्तोषामृताऽऽस्वादपरिपन्थिनः सनिनिन्दिता विषयाः, तदुद्भवंचसुखं दुःखानुषङ्गि दुःखजनके च, नातो भोगिनां तृप्तिः, न चैतदात्यन्तिकमिति नाऽत्राऽऽस्था विवेकेनाऽऽधातुं युक्तेति विरतिरेवातः श्रेयस्कारिणीत्यादिविरागहेतुचिन्तनं वैराग्यविचयम्। प्रेत्य स्वकृतकर्मफलोपभोगार्थं पुनः प्रादुर्भावो भवः, स चारघट्टघटी यन्त्रवद् मूत्रपुरीषान्त्रतन्त्रनिबद्धदुर्गन्धजछरपुरकोटराऽऽदिष्वजसमावर्तनं, न चात्र किञ्चिद् जन्तोः स्वकृतकर्मफलमनुभवतश्वेतनमचतनं वा सहायभूतं शरणतां प्रतिपद्यवइत्यादिभवसंक्रान्तिदोषपर्यालोचनं भवविचयम् / तथा च "संसाराम्बुनिधौ सत्त्वाः, कार्मिपरिघट्टिताः / संयुज्यन्ते वियुज्यन्ते, तत्र कः कस्य बान्धवः? // 1 // " अत्यायतेऽस्मिन् संसारे, भूयो जन्मनि जन्मनि / सत्त्वो नैवास्त्यसौ कश्चिद, यो नबन्धुरनेकधा।॥१॥" भवनवननगसरित्समुद्रभूरुहाऽऽदयः पृथ्वीव्यवस्थिताः, साऽपि घनोदधिधनवाततभुवातप्रतिष्ठा, तेऽप्याकाशप्रतिष्ठाः, तदपि स्वाऽऽत्मप्रतिष्ट, तचाधोमुखमल्लकसंस्थान वर्ण यन्त्यधोलोकमित्यादिसंस्थानानुचिन्तनं संस्थानविचयम् / अतीन्द्रियत्वाद् हेतूदाहरणाऽऽदिसद्भावेऽपि बुद्धयतिशयशक्तिविकलैः परलोकबन्धमोक्षधर्माधर्माऽऽदिभविष्वत्यन्तदुःखबोधेष्याप्तप्रामाण्यात् तद्विषयं तद्वचनं तथैवेत्याज्ञाविचयम् / आगमविषयप्रतिपत्तौ तर्कानुसारिबुद्धेः पुंसः स्याद्वादप्ररूपकाऽऽगमस्य कषच्छेदतापशुद्धिसमाश्रयणीयत्वगुणानुचिन्तनं हेतुविचयम् / एतच सर्व धर्मध्यानम्, श्रेयोहेतुत्वात् इति सर्वं सुस्थम्। इतोऽप्यधिकविषयजिज्ञासुभिः सूक्ष्मधिया धर्मशब्दोऽत्र निरीक्षणीयः। प्रतायते नेह, विस्तरभयादिति।। उपसंहारःइह संसारे स्वभावत एव शरीरिमात्रमिष्टमभिलाषुकधानिष्ट व्युदसिसिषु चास्तीतीष्टानिष्टप्राप्तिपरिहारोपायप्रकाशनैदम्पर्येण भगवाँस्तीर्थरच क्रचूडामणिर्वद्धमानो जीवाजीवाऽऽदिनवतत्त्वविभागप्रविभागभक्तां सर्वाभ्युदयसाधनां नानाविधसमष्टिव्यष्टिफला द्वादशाङ्गीमेकादशाड़ी वाऽर्थतो विदधदभिदधौ तन्नित्कर्ष निजचरणान्तेवासभ्यो धर धौरेयेभ्यो गणधरप्रवरेभ्यो गौतगाऽऽदिभ्यः। जग्रन्थुश्व सुधर्मस्वामिप्रमुखा जम्बूस्वामिप्रभृतिमुपलक्ष्यार्धमागधीभाषयाऽङ्गोपाङ्गानि / गहनातिगहनतया च तद्विषयाणां संक्षिप्ततराणां तेषां क्रमशो विस्तारमारेभिरेऽन्ये चाऽऽचार्याः। य अपि किल दुष्पमारप्रभावतः पुरुषाणां मन्दमतितया स्मरणशुक्तिदौर्बल्यतया च श्रीमाद् भद्रबाहुस्वामी तत्तद्विषयमात्रसूचिकाभिर्नियुक्तिगाथाभिर्निवबन्धविषयान् सद्याः स्फूर्तिकराभिः, तथापि साऽप्रतकालीनबलउत्तर पञ्चमकालप्राज्यसाम्राज्यतो दुर्बलतरधिषणानां जनानां मनःसु कथाशेषतामेवागमत् तद् जैनसिद्धान्त-- रहस्यमिति सम्प्रधायैव श्रीमद्विजयराजेन्द्रसूरीश्वरमहानुभावाः सङ्गितमु तानबह र्थगुम्फितं परमोपयोगिसकलाऽऽगमविषयसंग्रहाऽऽत्मक कोशमसुं व्यरीरचन्निति क्रियासमभिहारेण तत्र तत्रोपोद्धातप्रस्तावभूमिकाऽऽदौ निरूपितमस्माभिः / श्रीमन्तो विजयराजेन्द्रसूरीश्वराः खलु दुर्लभगुणगणमूर्तय इत्यत्र किमिव बहु बूमः? किन्त्वेतावदेव पर्याप्त नाम, यदिह प्रायोऽनेकगुणगणभाजोऽन्ये सूरयो देशनामादिशन्तोऽपि नो खलु प्राप्नुवन्ति तथाविधं विपश्चिचित्ताऽऽसेचनकवैदुष्यशालित्वम्। अथवा किंबहुना सकललोकप्रसिद्धस्यतस्य परिचयप्रदानेन / प्रकृतं प्रस्तुमः एतद्ग्रन्थपरिशोधनविषये छेदाऽऽदिग्रन्थानां केवलमे के काऽऽदर्शपुस्तकलाभात् लेखकानवधानतो द्विरावृत्तिपड्क्तिवैकल्याऽऽदिदोषाऽऽघ्रातत्वाच तेषामनेककालतः पठनपाठनपरिपाटीविरहात् बहुषु स्थलेषु सामञ्जस्याभावात् सम्भत्यादितर्कग्रन्थानामपि जटिलातिजटिलविषयेषु विज्ञेतरलेखकलेखनमन्तुप्रभावतोऽलग्नकत्वाद् महती दुःस्थता समुद्भूता,तथापि श्रेयांसि बहुविघ्नानि, भवन्ति महतामपि।' इति स्मरणात् "प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्नविहता विरमन्ति मध्याः। विघ्नैः पुनः पुनरपि प्रतिहन्य मानाः, प्रारब्धमुत्तमगुणा न परित्यजन्ति // 1 // " इत्यनु-स्मरणाच मूलग्रन्थं टीकातो, टीकाग्रन्थं च मूलतो विविज्य, निशीथमहानिशीथाऽऽदिकेवलाऽर्धमागधीग्रन्थानां टीकाविकलानां प्राकृतव्याकृत्याऽऽदिसाहाय्यात् तत् प्रकृतविषयप्रतिपादकग्रन्थान्तरमननाच गुरुचरणसरोजमकरन्दसमास्वादनलब्धनवनवोन्मेषशालिप्रज्ञावद्भिरस्माभिर्दत्ताबधानतः संशोधितोऽयं कोशग्रन्थो, विशेषतश्चायं भागः, परन्तु Ideem no skill in acting perfect, till the learned are satisfied; the heart of even those that are deeply read, has little confidence in itself. 372191-when delegated agents successfully carry out any great undertaking the credit of success belongs to their masters a: Could dawn ever dispel darkness, had not the thousandrayed luminary placed her, in front of his car? इति निवेदयन्तिसंशोधकाः।

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 ... 1456