Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1127
________________ उवाणह 1116 - अभिधानराजेन्द्रः - भाग 2 उवाय गारिकदोषो नास्ति तत्र नास्ति यतनाक्रमः। यत पुनः सागारिका उड्डाहं खवण तारिसेणं संविहाणगे उवाहाणओ ण परिमुंजेज्जा खवणं। कुर्वन्ति तत्र ग्रामादिषु क्रमणिका अपनीय प्रविशन्तीति भावः। महा०७अ०॥ एवमध्वादिषु कारणेषु कृत्स्नचर्मणोऽप्राप्ते विधिमाह। उवातिकम्म अव्य०(उपातिक्रम्य) उप सामीप्येनातिक्रम्य अतिपंचविहम्मि विकसिणे, किण्हगहणं तु पढमतो कुज्जा। लद्देयत्यर्थे, "उवातिकम्म अह भिक्खू जाणेज्जा" आचा०२ श्रु०७ अ०| किण्हम्मि असंतम्मि, विवण्णकसिणं तहिं कुज्जा। सम्यक् परिहृत्येऽर्थे , आचा०२ श्रु०१ अ०११ उ०। पञ्चविधे वर्णे कृष्णे प्रथमतः कृष्णवर्णग्रहणं कुर्यात् / ततः कृष्णे | उवातिणिवेत्ता अव्य०(उपनीय)अतिवाह्येत्यर्थे, "उवातिणिवेत्ता तत्थेव वर्णकृष्णे असति अलभ्यमानेलोहितादिवर्णकृष्णमपि गृह्णीयात्तच कृष्णं भुजो भुञ्जो संवसति" आचा०२ श्रु०२ अ०२ उ०। तैलादिभिर्विवर्णं विरूपवर्णं कुर्यातायथा लोको नोड्डाहं कुरुते। आत्मनो उवादाण न०(उपादान) उप० आ० दा०ल्युट्। ग्रहणे, स्यादात्मनोऽवा तत्र न रागो भवति। प्युपादानात् सा०द० स्वस्वविषयेभ्य इन्द्रियाणां निवारणरूपे प्रत्याहारे, कर्मणिल्युट् कार्य्यजननार्थमुपादीयमाने कार्यान्विते कारणे, यथा घटे किण्हं पि गिण्हमाणे, सुसिरम्गहणं तु वजए साहू / मृत्पिण्डमुपादानमात्मा कर्ता ज्ञानादि कार्य तत्र स्वसत्ता उपादानम् बहुबंधणकसिणं पुण, वज्जेयव्वं पयत्तेण / / अष्टा विशे०। आ० म० द्वि० / नं०। तच सर्वदा कार्येष्वनुगतम् कृष्णं वर्णकृष्णमपि गृह्णन् शुषिरग्रहणं साधुः प्रयत्नतो वर्जयेत् अत्र "असदकरणादु पादानग्रहणात् सर्वसम्भवा-भावात् / शक्तस्य पाठान्तरम् / "कसिणं पि गिण्हमाणेत्ति' कृत्स्नं प्रमाणकृत्स्नं वा शक्यकरणात् कारणभावाचसत्कार्यम्' इति साङ्ख्याः। नैयायिकैस्तु द्वितीयपदे गृह्णातु / शुषिरग्रहणं साधुर्वर्जयेत् यत्तु बहुबन्धनकृष्णं उपादानकारणं समवायिकारणतया व्यवह्रियते सायमतसिद्धे तत्प्रयत्नतो वर्जयितव्यम् / अथ किं तद्वन्धनमित्याशङ्कयाह। आध्यात्मिकतुष्टिभेदे, वाच० (एतन्निराकरणमन्यत्र) दोरेहि व वद्धेहि व, दुविहं तिविहं च बंधणं तस्स। उवादाय अव्य०(उपादाय) उप-आ-दा-ल्यप् / गृहीत्वेत्यर्थे, अणुमोदणकारावण, पुष्वकतम्मि अधिकारो।। "उवसंपइत्तुवादाय" वृ०४ उ०। "णेया उयं सुयक्खायं, उवादाय दवरकैर्वा वर्धेर्द्विविधं वा बन्धनं तस्य चर्मणो भवति / द्वौ वा त्रयो वा / समीहए" सूत्र०१ श्रु०७ अ० बन्धा दातव्या इत्यर्थः / एवं विधं बन्धनं कृत्स्नमनुज्ञातं तत उवादिय त्रि०(उपादित) अद् भक्षणे इत्येतस्मात् उपपूर्वान्निष्ठाश्चतुरादिबहुबन्धनबद्धं तथा कृत्स्नमकृत्स्नं वा चर्म साधुना स्वयं न प्रत्ययस्तत्र बहुलं छन्दसीतीडागमः। उपभुक्ते, आचा०१ श्रु०२अ०। कर्तव्यम्। अन्येन नकारयितव्यम् अन्यस्य कुर्वतो नानुमोदना कर्तव्या उवादीयमाण त्रि०(उपादीयमान) उपादीयन्ते कर्मणा बध्यन्ते इत्यर्थः / किं तु यत्पूर्वमेव गृहस्थैर्यथाभावेन कृतं तस्मिन्नधिकारः प्रयोजनं तस्य जीवनिकायवधप्रवृत्ते, "एत्थं पिजाणे उवादीयमाणाजे आयरेण रमंति" ग्रहणं कर्त्तव्यमिति भावः। अथ द्वौ त्रयो वा बन्धाः कुत्र भवन्तीत्युच्यते। आचा०२ श्रु०। खलुए एगो बंधो, एगो पंचंगुलीण दो बंधा। उवाय पुं०(उपाय) उप--अय्-भावे-घा उपगमे, उपाय्यतेऽर्थो ऽनेन करणे घञ् / अप्रतिहतलाभकरणे, ज्ञा०१ अ०। हेतौ, "एगं च दोसं च चउरंगुले विततितो, वितिओ अंगुट्ठए होइ॥ / तहेव मोहं, उद्धत्तुकामेण समूलजालं / जे जे उवाया पडिवजियव्वा, ते खलुके धुण्टके एको वर्धबन्धो भवति / एकस्तु द्वितीयो बन्धः कित्तइस्सामि अहाणुपुटिव'' उत्त० 32 अ०। विशे० "प्रयोग उपाय पञ्चाङ्गुलस्यचतसृणामङ्गुलीनामङ्गुष्ठस्य चेत्यर्थः / एतौद्वौबन्धौ मन्तव्यौ इत्यनान्तरम्' आ०चू० १अ01 "सुत्तादुवायरक्खणं " उपायः यदा तु वयो बन्धा भवन्ति तदा खलुके एकः अङ्गुष्ठे द्वितीयः सम्यक्त्वाणुव्रताणुव्रतादिप्रतिपत्तावभ्युत्थानादिलक्षणे हेतुराह च चतसृणामङ्गुलीनां तृतीयः। "अब्भुट्ठाणे विणए परकमेसाहुसेवणाए आसम्मइंसणलंभो, विरयाविरई अथ स्वयंकरणादिषु प्रायश्चित्तमाह। य एए य" अथवा जातिस्मरणादितीर्थकरलक्षणः यदाह "सह समुइ सयकरणे चउलहुगा, परकरणे मासियं अणुग्घायं / आए अ परवागरणेणं अन्नेसिं वा सोचा" अथवा प्रथमद्वितीयअणुमोदणे य लहुओ, तत्थ वि आणादिणो दोसा / / कषायक्षयोपशमः इति। ध०२ अधि०ा "उवायकुसलेण" उपायो नाम स्वयं यदि चर्म करोति तदा चतुर्लघवः / अथ परेण कारयति तदा तथा कथमपि करोति यथा तेषां वन्दनकमददानएव शरीरवार्ता गवेषमासिकमनुज्ञातं मासगुरुकमित्यर्थः / अनुमोदनायां मासलघु। तत्रापि यति न च तथा क्रियमाणे तेषामप्रीतिकमुपजायते प्रत्युत चेतसि ते स्वयंकरणादौ आज्ञादयोदोषा उड्डाहश्च भवति। तथाहि तं संयतं स्वयमेव चिन्तयन्ति अहो एते स्वयं तपस्विनोऽपि एवमस्मासु स्निह्यन्ति / वृ० 30 "उपायेन च यच्छक्यं न तच्छक्यं पराक्रमैः" हितो० राज्ञां चर्म कुर्वाणं दृष्ट्वा लोको ब्रवीति। अहो चर्मकरोऽयमिति। अथ पूर्वकृतं न रिपुनिराकरणहेतुषु सामादिषु च / वाच०। उप सामीप्येन लभ्यतेततोऽनुमोदनया गृह्णीयात् कथमिति चेदुच्यते। यदि कोऽपि ब्रूयात् विवक्षितवस्तुनोऽविकललाभहेतुत्वाद् वस्तुतो लाभ एवोपायः / अहं ते उपानहौ करोमि ततः प्रतिशृणुयात् तूष्णीको वा तिष्ठेत् / अभिलषितवस्त्ववाप्तये व्यापारविशेषे, दश०१ अ० उपेयं प्रति अथानुमोदनया न प्राप्यते ततोऽन्येन कारयेत् ! एवमप्यलाभेऽप्यात्मना पुरुषव्यापारादिकायां साधनसामग्र्याम्, स यत्र द्रव्यादावुपेयेऽस्तीयतनया कुर्यात् बृ०३ उ०! त्यभिधीयते यथैतेषु द्रव्यादिविशेषेषु साधनीयेषु अस्त्युपायो अत्र प्रायश्चित्तम्।। विवक्षितद्रव्यादिविशेषवत् / उपादेयता चास्य यत्राभिधीयते सोवाहणो परिसकिजा उवट्ठावणं उवाहणओ ण पडिगाहिज्जा तदाहरणमुपाय इति तस्मिन्नाहरणभेदे, स्था०४ ठा०॥

Loading...

Page Navigation
1 ... 1125 1126 1127 1128 1129 1130 1131 1132 1133 1134 1135 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224