Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan
View full book text
________________ उसुयार ११८६-अभिधानराजेन्द्रः - भाग 2 उसुयार इट्टण तहिं समणे, जाइ पोराणियं च सरिऊण / बोहिं तम्मापियरो, उसुयारं रायपत्तिं च // 6 // सीमंधराय राया, भिग्गू य वासिहरायपत्तियं / वंभणी दारगा चेव, छप्पए परिनिव्वुया // 7 // आसामक्षरार्थः स्पष्ट एव नवरं (संघडियत्ति) सम्यग्घटिताः पर-स्परं स्नेहेन संबद्धा वयस्या इति यावत् तेऽपि कदाचिद्विगलितान्तरप्रीतयोऽपि दाक्षिण्यजनलज्जास्तेस्तथा स्युरत आह / संप्रीताः सम्यगान्तरप्रीतिभाजस्तथाऽन्योन्यमनुरक्ता अतिशयख्यापनफलत्वादस्यात्यन्तस्नेहभाजः / अथवा (संघाडियत्ति) देशीपदमव्युत्पन्नमेव। मित्राभिधायि प्रीतिर्बाह्यानुरागः स्वभावतः प्रतिबन्धः पठ्यते च (घडियाउत्ति) घटिता मिलितास्तथा (भोगभोगेत्ति) भोक्तुं योग्या ये भोग्या भोगास्तान भोग्यभोगान् भोगभोगान्वाऽतिशायिनो भोगान्पाठान्तरतः कामभोगान्वा (णिग्गंथापव्वए समणत्ति) निर्ग्रन्थारत्यक्तग्रन्थाः प्राव्रजत् प्रव्रज्यां गृहीतवन्तस्ततश्च श्रमणतपस्विनोऽपि अभूवन्निति शेषः (दुयग्गाविति) देशीपदं प्रक्रमाच्छ्युत्वा द्वायपि दम्पती तथा अन्तरायं विघ्नं (ण्हेत्ति) अनयोस्तथा (णिंति-त्ति) नियोन्त्याधिक्येन गच्छन्ति कं व्रजग्रामं गोकुलप्रायग्रामं प्रत्यन्तग्राममित्यर्थः (गाहेंति असब्भावंति) ग्राहयतोऽसद्भावमसन्तमसुन्दरं चाथ साधुप्रेतत्वादिलक्षणं प्रेता भूताः पिशाचाः पिशाचनिकायोत्पन्नाः पौरुषादाश्च प्रस्तावतः पुरुषसंबन्धिमांसभक्षका राक्षसा इति यावत् (तेसिंति) सूत्रत्वात् तान् श्रमणान् (अल्लियहत्ति) आलीयेतामाश्रयेताम्। किमित्यत आहमा (भे) भवन्तौ पुत्रौ विनश्येतामिति। अत्र चेषुकारमिति राज्यकालनाम्ना सीमन्धरश्चेति मौलिकनाम्ना इति संभावयाम इति गाथैकादशावयवार्थः / भावार्थस्तु संप्रदायादवसेयः स चायं' जे तो दोन्नि गोवदारया साहुअणुकंपाए लद्धसम्मत्ता कालं काऊण देवलोगे उ चत्ता ते तओ देवलोगाओ चइउ खिइप्पइट्ठणयरे इडभकुले दो विभायरा जाया। तत्थ तेसिं अन्ने वि चत्तारि इन्भदारगा वयंसया जाया तत्थ वि भोगे भुंजिउंतहारूवाणं थेराणं अंतिए धम्मंसोऊण पव्वत्तिया सुविरकालं संजमं अनुपालेऊण भत्तपचक्खाउं कालं काऊण सोहम्मे कप्पे पउमगुम्मविमाणे छा विजणा चउपालेउओवमद्वितिया देवा उववन्ना। तत्थजे ते गोववज्जादेवा तेचइऊण कुरुजणवए उसुयारपुरेएगो उसुयारो णाम राया जाओ वीओतस्सेव महादेवी कमलावती नाम संवुत्ता तइओ तस्स चेव राइयो भिगू नाम पुरोहिओ संवुत्तो धउत्थो तस्स चेव पुरोहियस्स भारिया संवुत्ता। वसिट्ठगोत्तेण जसा नाम सोय भिगू अणवचो गाढं तप्पए अवचनिमित्तं उवावगएदेवंयाणि पुच्छइनेमित्तिए। तेय दो वि पुव्वभवगो वा देवभवे वट्टमाणा ओहिणा जाणिउ जहा अम्हे एयस्स भिगुस्स पुरोहियस्स पुत्ता भविस्सामोतओसमणरूवंकाऊण उवागया भिगुसमीवं भिगुणा संभारिएण य वंदिया सुहासणत्था य धम्म कहेंति दोहिं वि सावगवयाणि गहियाणि / पुरोहिएण भन्नइ भगवं अम्हं अवचं होजति साहूहिं भणइ भविरसति दुवेदारगातेय डहरगा चेव पव्वइस्संति तेसिं तुब्भेहिं वाघातो न कायव्यो पव्वयंताणं तेसु बहुजणं संबोहिस्संति भणिऊण पडिगया देवा णाइचिरेण य चइऊण य तास पुरोहियस्स भारियाए वासिट्ठीए दुवे उदरे पञ्चायाया। तओ सो पुरोहिओ सभारिओ णयरविणिग्गओ पचंतगामे ठिओ व तत्थेव सा माहणी पसूया दारगा जाया ततो मा पव्वइरसंतित्ति का मायावित्तेहिं वुग्गाहिजंति जहां एए | पव्वइयगा डिक्करूवाइंधेत्तुमारेंति पच्छा तेसिं मंसं खायंति तं मा तुभे कयाईएएसिं अल्लिइस्सहा अन्नया तेतम्मि गामे रमंता बाहे निग्गया। इओ य अट्ठाणपडिवन्नया साहू आगच्छति ततो ते दारगा साहूं दवण भयभीया पलायंता णं एगम्मि वडपायवे आरूढा साहूणो समावत्तीए गहियभत्तपाणा तम्मि चेव वटपायवबहिडे ठिया मुहूत्तं च वीस्ममिऊणं भुंजिउं पयत्ता ते वडारूढापासंति साभावियं भत्तपाणं णत्थि मंसंति / तओ चिंतिउं पयत्ताकत्थ अम्हेहिं एयारिसाणि रूवाणि दिदुपुटवाणि त्ति जाई संभरिया संबुद्धा साहूणो वंदिउं गया अम्मापिउसमीवं मायावित्तं संबोहिऊण सह मायादित्तेण पव्वत्तिया देवी संबुद्धा देवीए गया संबोहिओ ताणि वि पव्वइयाणि / एवं ताणि छा वि के वलनाणं पाविऊण निव्याणमुवगयाणि त्ति " / इह तु सूत्रो-क्तस्यार्थस्याभिधानं प्रसङ्गत इत्यदोषः / उक्तो नाम निष्पन्ननि-क्षेपः। , संप्रति सूत्रानुगमे सूत्रमुचारणीयं तचेदम्॥ देवा भवित्ताण पूरे भवम्मि, केई चुया एगविमाणवासी। पुरे पुराणे उसुयारणामे, खाए समिद्धे सुरलोयरम्मे // 1 // सकम्मसेसेण पुरा करणं, कुलेसु दग्गेसु य ते पसूया। निविण्णसंसारभया जहा य, जिणिंदमग्गं सरणं पवण्णा // 2 // देवाः सूरा भूत्वोत्पद्य पुरे (भवम्मित्ति) अनन्तरातीतजन्मनि केचिदित्पनिर्दिष्ट नामानश्च ता भ्रष्टा एकस्मिन् पद्मगुल्मनाम्नि विमाने वसन्तीत्येवंशीला एकविमानवासिनः पुरे नगरे पुराणे चिरन्तने इषुकारनाम्नि ख्याते प्रथिते समृद्धे ऋद्धिमत्यत एव सुरलोकरम्ये देवलोकवद्रमणीये ते च किं सर्वथोपभुक्तेपुण्या एवततश्च्युता उतान्ययेत्याह / स्वमात्मीयं कर्म पुण्यप्रकृतिलक्षणं तस्य शेषमुद्वरित स्वकर्मशेषस्तेन लक्षणे तृतीया पुराकृतेन पूर्वजन्मान्तरोपार्जितेन कुलेष्वन्वयेषु उदारेषु उचेषु चः पुरणे तइति ये देवाः भूत्या च्युताः प्रसूता उत्पन्नाः (निविणत्ति) आषेन्वान्निर्विण्णा उद्विग्नाः कुतः संसारभवात् यान्ति परित्यज्य भोगादीनिति गम्यते / किमित्याह जिनेन्द्रमार्ग तीर्थकृदुपदर्शितं सम्यग्दर्शनज्ञानचारित्रत्मकं मुक्तिपथं शरणमपायरक्षाक्षममाश्रयं प्रपन्ना अभ्युपगता इत्यध्ययनार्थसूच-नम्। कश्च किं रूपः सह जिनेन्द्रमार्ग प्रतिपन्न इत्याह। पुमत्तमागम्म कुमारदेवी, पुरोहिओ तस्स जसा य पत्ती। विसाल कत्ताय तहोसुयारो, रायत्थदेवी कमलायई य॥ 3 // पुस्त्वं पुरुषत्वमागम्य प्राप्य कुमारावकृतपाणिग्रहणौ द्वौ अपि पूणे सुलभबोधिकत्वेन प्राधान्यख्यापनार्थ वाऽनयोः पूर्वमुपादान पुरोहितस्तृतीयः। तस्य जसा च नाम्ना पत्नी चतुर्थः / विशालकीर्तिश्च विस्तीर्णयशाश्व तेष्विषुकारो नाम राजा पञ्चमः / अत्रैतस्मिन् भवे देवाति प्रधानपत्नी प्रक्रमात्तस्यैव राज्ञः कमलावती च नाम्ना षष्ठ इति सूत्रत्रयार्थः / संप्रति यथैतेषु जिनेन्द्रमार्गप्रतिपत्तिः कुमारयोर्जाता तथा दर्शयितुमाह। जाईजरामच्चुभयाभिभूए, वहिं विहारामिनिविट्ठचित्ता। संसारचक्कस्स विमोक्खणट्ठा, दQण ते कामगुणे विरत्ती॥ 4 // पियपुत्तगा दोन्नि विमाहणस्स, सकम्मसीलस्स पुरोहियस्स। सरित्तु पोराणिय तत्थ जाई, तहा सुचिन्नं तव संजमंच / / 5 / /

Page Navigation
1 ... 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224