Book Title: Abhidhan Rajendra Kosh Part 02
Author(s): Vijayrajendrasuri
Publisher: Rajendrasuri Shatabdi Shodh Samsthan

View full book text
Previous | Next

Page 1144
________________ उवासगपडिमा 1136- अभिधानराजेन्द्रः - भाग 2 उवाहि पाठसिद्धम्। इत्येकादशोपासकप्रतिमा षष्ठमध्ययनं च समाप्तम्। दशा० पञ्चमी, सचित्ताहारपरिण्णा इति षष्ठी, दिया बंभचारी राओ ६अ०आ०चून परिमाणकडेति सप्तमी, दिया विराओ विबंभयारी असिणाणपवोसट्टएकादशी श्रमणभूतप्रतिमा तत्स्वरूपं चैतत् / केसमंसुरोमनहेत्ति अष्टमी, सारंभपरिन्नाए त्ति नवमी, पेस्सारंभपरिणाए खुरमुंडो लोएण व, रयहरणं उग्गहं व घेत्तूण / त्ति दशमी, उद्दिट्ठभत्तविवज्जए समणभूइत्ति एकादशीति / तदेवं समणब्भूओ विहरइ, धम्म काएण फासातो॥३५॥ प्रतिमानुष्ठानमुपासकस्य / पंचा० 10 विव०। 'एक्कारसहिं उवासगपडिमाहि' उपासकाः श्रावकास्तेषां प्रतिमाः प्रतिज्ञादर्शनादिगुणक्षुरेण छुरेण मुण्डो मुण्डितः क्षुरमुण्डो लोचेन वा हस्तलुञ्चनेन वा मुण्डः | सन् रजोहरणं पादप्रोञ्छनमवग्रहं च पतद्ग्रहं चोपलक्षणं चैत युक्ताः कार्या इत्यर्थः / आव०४अ० ग०। एकादशोपासकानां श्रावकाणां साधूपकरणस्य सर्वस्य गृहीत्वाऽऽदाय श्रमणभूतः साधुकल्पः प्रतिमाः प्रतिपत्तिविशेषाः दर्शन-व्रतसामायिकादिविषयाः प्रतिपाद्यन्ते यत्र तत्तयैवोच्यते इति / आचारदशानां षष्ठेऽध्ययने, स्था० 10 ठा०॥ सकलसाधुसमाचारासेवनेन विहरति गृहान्निर्गत्य ग्रामादिषु विचरति साधुवत् धर्म चारित्रधर्मं समितिगुत्यादिकं कायेन देहेह न मनोमात्रेण प्रथमायां श्राद्धप्रतिमायां दर्शनिद्विजादिभिक्षुकाणामन्नादि दातुं कल्पते स्पृशन पालयन्नेकादश्यां प्रतिमायामिति शेष इति गाथार्थः / न वा / / 1 / / तथा कुलगुरुसंबन्धेन समागतानां दर्शन्यादीनामपि / / 2 / / अन्यच नवमप्रतिमादिषु देशावकाशिकं कर्तुं युज्यते न वा / / 3 / / तथा ममकारेऽवोच्छिण्णे, वचति सण्णायपल्लि दटुंजे। क्वचिल्लिखितविधौ दशमप्रतिमायां कर्पूरवासादिभिर्जिनानां पूजा तत्थ वि जहेव साहू, गेण्हति फासुंतु आहारं // 36 // कर्तव्येति लिखितमस्ति तद्विषये कियतीःप्रतिमा यावचन्दनपुष्पाममेत्यस्य करणं ममकारस्तत्राच्यवच्छिन्ने अनपगते सत्यनेन दिभिः पूजा कियतीषु च कर्पूरवासादिभिः कस्यां च नेति / / 4 / / (उत्तरम्) स्वजनदर्शनार्थित्वकरणमुक्तं सज्ञाता स्वज्ञातयस्तेषां पल्ली प्रथमश्राद्धप्रतिमायां दर्शनिद्विजादिभ्योऽनुकम्पादिना अन्नादि दातुं संनिवेशस्ता सज्ञातपल्ली द्रष्टुं दर्शनीय सज्ञातानीति गम्यते जे इति कल्पते न तु गुरुबुद्धयेति तत्त्वम् / / 1 / / एवं कुलगुरुतादिसंबन्धेनागताना पादपूरणे निपातः / तत्रापि सज्ञातपल्लीव्रजनेऽप्यास्तामन्यत्र यथैव लिङ्गिनां दातुं कल्पते॥२॥ नवमप्रतिमादिषु देशावकासिकस्याकरणमेव यद्ददेव साधुः संयतस्तथैवेति शेषः गृहात्यादत्ते प्रासुकं तु प्रतिभाति // 3 // तथा प्रतिमाधरश्रावकाणां सप्तमप्रतिमा यावश्चन्दनप्रगतासुकमेवाचेतनमेवोपलक्षणत्वाचास्यैषणीयं चाहारमशनादि पुष्पादिभिरर्हदर्चनमौचित्यमञ्चति / ललितविस्तरापञ्जिकाभिप्रायेण कमिति सज्ञातपल्लिग्रहणेन चेदं दर्शयति प्रेमाव्यवच्छेदात्तत्र गमनेऽपि नत्वष्टम्यादिषु। कर्पूरादिपूजा तुअष्टम्यादिष्वपि नानुचितेति ज्ञायते तेषां तस्य न दोषस्तथा ज्ञातयः स्नेहादिनैषणीयं भक्तादि कुर्वन्त्याग्रहकरणेन निरवद्यत्वादिति। अक्षराणि तु ग्रन्थस्थाने नोपलभ्यन्ते इति। एकाश्यां च तद्ग्राहयितुमिच्छन्त्यनुवर्तनीयाश्च ते प्रायो भवन्तीति तद्ग्रहणं च साधुवदे--वेति बोध्यम्॥४ा ही। संभाव्यते तथापि तदसो न गृह्णातीति गाथार्थः। सज्ञातपल्लीगमन एव उवासण न०(उपासन) उपास्यन्ते भूयः क्षिप्यन्ते शरायत्र उप- अस्तस्य कल्प्याकल्प्यविधिमाह / / विक्षेपे, आधारे-ल्युट्। शरक्षेपशिक्षार्थे शराभ्यासे, अमरः। उप-आस्पुच्छाउत्तं कप्पति, पच्छाउत्तु तु ण खलु एयस्स। भावे ल्युट् चिन्तने, मनने, वाच०।सेवने, ध०२अधिवातंच परिवायगो ओदणभिलंगसूपादिसवमाहारजायं तु // 37|| बहूर्हि उवासणेहिलद्धं नि०चू०॥ १उ० "सुस्सूसमाणो उवासेजा, सुप्पन्न पूर्व तदागमनकालात् प्राक् आयुक्त रन्धनस्थाल्यादौ प्रक्षिप्तं पूर्वायुक्तं सुत्तवस्सियं'' सूत्र०१ श्रु०६ अ० स्वार्थमेव राखुमारब्धमित्यर्थः / कल्पते ग्रहणयोग्यं भवति पश्चादायुक्तंतु उवासणा स्त्री०(उपासना) श्मश्रुकतनादिरूपे नापितकर्मणि, तच तदागमनकालादनन्तरमायुक्तं पुनर्न खलु नैव एतस्यैकादशप्रतिमा- ऋषभदेवकाले एव जातं पूर्वमनवस्थितनखलोमानस्तथा कालमस्थश्रावकस्य कल्पत इति वर्तते / गृहस्थानामधिकृतश्रावकार्थम हात्म्यतः प्राणिनोऽभवन्निति किञ्च भगवत्काल एव नखरोमाण्यतिरेकेण धिकतरौदनादिकरणसंकल्पसंभवात्किं तदित्याह / ओदनश्च कूरं प्रवर्द्धितुं लग्नानि न पूर्वमिति / गुरुराजादीनां पर्युपासनायाम्, आo भिलिङ्ग सूपश्च मसूराख्यद्विदलधान्यपाकविशेष आदिर्यस्य तत्तथा म० प्र०। तदुक्तं नियुक्तिकृता "उवासणा-णाम सुकम्ममाईया तत्सर्वमपि निरवशेषमप्याहारजातमभ्यवहार्यसामान्यं तुशब्दोऽपि गुरुरायाईणं वा उवासणा पज्जुवासणया"। आ० म० प्र०ा आ० चू० शब्दार्थस्तस्य च प्रयोगो दर्शित एवेति गाथार्थः।। (उसहशब्दे स्पष्टीभविष्यत्येतत्) अर्थतस्याः कालमानमाह / / उवासमाण त्रि०(उपासीन) उपासनं विदधाने, स्था०६ ठा० एवं उकोसेणं, एकारस मास जाव विहरेइ। उवासीय त्रि०(उपोषितवत्) कृतोपवासे, "नवकिरचाउम्मासे, छक्किर एगाहा पियरेणं,एवं सव्वत्थ पाएणं // 38 // दो मासिए उवासीय" आ० म० द्वि० एवमुक्तेन प्रकारेण क्षुरमुण्डादिना एकादश मासान् यावद्विहरति उवाह धा०(अवगाह) भ्वा-आत्म०प०। अवगाहने, अवाद् गाहेर्वाहः मासकल्पादिना विहारेण एकाहादि एकाहोरात्रप्रभृति आदिशब्दात् 205 // अवात्परस्य गाहेवहि इत्यादेशो वा / उवाहइ उग्गहइ द्व्यहव्यहादि यावद्विहरतीति प्रकृतम् / इतरेण जघन्येनेत्यर्थः इह च अवगाहते। प्रा०। पूर्व प्रतिमासुजघन्यं कालमानं नोक्तमतस्तदतिदेशत आहा एवमनेनैव उवाहण स्त्री०(उपानह) उप-नह-क्विप्-उपसर्गदीर्घः। चर्मपादुप्रकारेण जघन्यमानमेकाहादीत्यर्थः / एतच मरणे वा प्रव्रजितत्वे वा सति कायाम्, / "छत्तोवाहणसंजुत्ते, धाउरत्तवत्थपरिहिए" भ०२ श० संभवति नान्यथा सर्वत्र सर्वप्रतिमासु प्रायेण बाहुल्येन 1 उ० "अणुवाहणाय समणा मज्झे चउवाहणा हुं तु" आव० प्रायोग्रहणादन्तर्मुहादिसद्भावो दर्शित इति गाथार्थः / इह चोत्तरासु | १अ० अनुपानत्काश्च श्रमणाः मम चोपानहौ भवत इति। आ०म०प्र०। षट्स्वावश्यकचूा प्रकारान्तरमपि दृश्यते / तथाहि राईभत्तपरिण्णा | उवाहि पुं०(उपाधि) उपाधीयते इति उपाधिद्रव्यतो हिरण्या

Loading...

Page Navigation
1 ... 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219 1220 1221 1222 1223 1224