SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ द्वितीयो रागविवेकाध्यायः १४३ अथानुक्तजनकाःपल्लवीविभाषा धान्तांशा पल्लवी पूर्णा गतारा रिसभूयसी । अन्तरभापाः भासवलिता धाद्यन्तांशाल्परिर्भासवलिता पञ्चमोज्झिता । किरणावली धग्रहांशा तारगनिर्निमन्द्रा किरणावली । शकवलिता शकाद्या वलिता मांशा धन्यासा धनिसंगता । इत्यन्तरभाषाः। इत्यनुक्तजनकाः । अथोपरागाः-- शकतिलकः स्यात् षाड्जीधैवतीजात्योः षड्जांशन्याससंयुतः । दुर्बल: पञ्चमो यत्र शकाद्यस्तिलकस्तु सः ॥ टक्कसैन्धवः स्यात् षाड्जीकैशिकीजात्योः संभूतष्टकसैन्धवः । षड्जांशन्याससंयुक्तः पञ्चमेन तु दुर्बलः ॥ कोकिलापञ्चमः पञ्चमीमध्यमाजात्योः कोकिलापञ्चमो भवेत् । पञ्चमांशग्रहः पूर्णो मध्यमन्याससंयुतः ॥ भावनापञ्चमः गान्धारपञ्चमीजातेर्भावनापञ्चमो भवेत् । गान्धारग्रहसंयुक्तः पञ्चमांशः समस्वरः ।। नागगान्धारः गान्धारीरक्तगान्धार्यो गगान्धारको भवेत् । गान्धारांशग्रहन्यासः काकल्यन्तरसंयुतः ॥ नागपञ्चमः नागपश्चमरागोऽयमार्षभीधैवतीभवः ।। ऋषभांशग्रहस्त्यक्तगान्धारो धैवतान्तिमः ॥ इत्युपरागाः। Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy