SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ १४२ श्रीकण्ठी अथ मालवपञ्चमे - वेगवती भावनी संगीतरत्नाकर: निक्यो रिधयोर्युक्ता श्रीकण्ठी मग्रहान्तिमा । विभाषा पञ्चमत्यक्ता जाता वेसरपाडवे ॥ इति वेसरपाडवविभाषे । विभावनी ――― सग्रहान्ता वेगवती धांशा मालवपञ्चमे । सप्तस्वरा विभाषेयमञ्जनासृनुसंमता ॥ भावनी पञ्चमांशान्तग्रहा मालवपञ्चमात् । जाता विभाषा षड्जापन्यासा ऋषभवर्जिता ॥ विभावनी विभाषा स्यात् पूर्णा मालवपञ्चमे । पञ्चमांशग्रहन्यासा मगधाल्पा पमन्द्रभाक् ॥ इति मालवपञ्चमविभाषाः । अथ भिन्नताने तानोद्भवा भिन्नतानोद्भवा तानोद्भवा ऋषभवर्जिता । पञ्चमांशग्रहन्यासा साधारणकृता मता ॥ इति भिन्नतानभाषा | अथ पञ्चमषाडवे पोता ऋषभांशग्रहन्यासा धहीना निसभूयसी । पोता प्रोक्ता मतङ्गेन भाषा पञ्चमषाडवे || इति पचमषाडवभाषा । अथ मतान्तरेण रेवगुप्ते शका सन्यासा रेवगुप्तस्य भाषा मांशा शकाह्वया । गपाभ्यां बहुला पूर्णा रिधाभ्यामपि भूयसी ॥ इति रेवगुप्तभाषा । [ प्रकरणम Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy