SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ १४४ संगीतरत्नाकरः [प्रकरणम् प्रसवः अथ निरुपपदरागा:नट्टः मध्यमोदीच्यवाजातेर्नट्टस्तारस्थषड्जकः । मध्यमांशग्रहन्यासः संपूर्णश्च समस्वरः ॥ भासः आन्ध्रीसमुद्भवो भासो ग्रहांशन्यासधैवतः । रक्तहंसः रक्तगान्धारिकाजातो रक्तहंसो रिवर्जितः । धैवतांशग्रहन्यासस्तारगान्धारमेदुरः ।। कोल्हासः नैषादीधैवतीयुक्तशुद्धजातिसमुद्भवः । षड्जन्यासग्रहांशश्च कोल्हासो रिधदुर्बलः ॥ नन्दयन्तीसमुद्भूतः प्रसवो मग्रहांशकः । सन्यासो निधयोर्युक्तः पूर्णो वीरे नियुज्यते ॥ ध्वनिः गान्धारपञ्चमीजातो ध्वनिः पूर्णः पधाधिकः । पञ्चमांशग्रहन्यासो निगाल्पो मन्द्रमध्यमः ।। कंदर्पः षड्जकैशिक्या जातः षड्जग्रहांशकः । षड्जान्तो मन्द्रषड्जश्च पञ्चमेन विवर्जितः ॥ देशाख्यः धैवतीमध्यमाजात्योर्जातो धांशग्रहान्तिमः । देशाख्यः स्वल्पगान्धारो ममन्द्रो हीनपञ्चमः ॥ कैशिकककुभः धैवतांशग्रहन्यासो गतारो मन्द्रपञ्चमः । स्यात्तत्र हेतुजात्युक्तः ककुभान्तस्तु कैशिकः ॥ नट्टनारायणः नट्टनारायणः पूर्णः षड्जन्यासग्रहांशकः । मध्यमापञ्चमीजातः सकाकल्यन्तरः सदा। करुणे कालदैवत्यो गेयः शरदि तारगः ॥ इति निरुपपदरागाः। कंदर्पः Scanned by Gitarth Ganga Research Institute
SR No.034228
Book TitleSangit Ratnakar Part 02 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1959
Total Pages454
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size201 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy